________________
४७०
सिरिअणंतजिणचरियं अवरो सियायक्त्तं धरइ सया तस्स सिरकमले ॥ ६०२३ ॥ वीयंति य तं चमरेहिं के वि ससिकिरणभरकएहिं व । जय जीव चिरं नंदसु इय के वि कुणंति चाडूणि ॥ ६०२४ ॥ पलिवर्टेति तणुं के वि तस्स पल्लंकतूलियगयस्स । अवरे उव्वेल्लियकुंतलेसु बंधंति कुसुमाइं ॥ ६०२५ ॥ किं बहुणा थईयावहपडिहारपयाई के वि पालंति । रन्ने वि रज्जरिद्धी जाया कुमरस्स नयरं व्व ॥ ६०२६ ॥ सयमवि सया वि सारं देवी से अंतरंतरा कुणइ । न हि अच्चब्भुयपुन्नप्पसराणं किं पि दुल्लंभं ॥ ६०२७ ॥ इय असमसुहरसुक्करिसहरिसवसयस्स तस्स जायाई । सोलससंखाई वच्छराई अवियाणियाइं च ॥ ६०२८ ॥ एत्थंतरम्मि सा विंझवासिणी देवया चुया सहसा । सद्धिं कुमारअसरिसपुव्वभवुप्पन्नपुन्नेण ॥ ६०२९ ॥ तो आभिओगियसुरा नायं व अनायकरणतल्लिच्छा । पसमं व कोवकलिया धम्मं पिव पावकम्मरया ॥ ६०३० ॥ सीलं पिव अकुलीणो सुयणायरणं व पिसुणसब्भावा । कम्मं पिव सिवचलिया सुमई पिव कलुसया कलिया ॥ ६०३१ ॥ विरई पिव अनियत्ता जसं व परदोस-दरिसणा सत्ता । विज्ज व पसायपरा सया तमुज्जियसठाणेसु ॥ ६०३२ ॥ (कुलयं) रज्जब्भहें निवमिव अत्ताणं एक्कगं पलोएउं ।। कुमरो विसन्नचित्तो विचिंतिउं एवमारद्धो ॥ ६०३३ ॥ जा आसि असमसुररायरज्जसिरिविन्भमा सिरी मज्झ । सा सहस त्ति पलाणा खणेण हरिचंदनयरि व्व ॥ ६०३४ ॥ नियजणणि निव्विसेसा कत्थ गया विंझवासिणी देवी । जीए सपाएणमहं वसणगओ वि हु सुही जाओ || ६०३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org