SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ भावणाधम्मेसिंगारमउडकहा झरिणगुणधरियधम्मो परलोयावायदिन्न अवहाणो । कइया वि महासुहडो व्व गुरुसमीवे सुणइ धम्मं ॥ ५८५६ ॥ तम्मि पयापालम्मिं उवभुंजंतेण वज्जरज्जसिरिं । दंडो साहुकरम्मि व प्पहोयसलिलप्पवाहम्मि ॥ ५८५७ ॥ रायसुए कुमरत्तं परप्पबंधो य चित्तकव्वेसु । अणुराएण पकंपो नवतरुणीपीणसिहणेसु ॥ ५८५८ ॥ पंजरएसु सुयाईण विग्गहो जलरुहे सरोयत्तं । गीएसु रायकरणं, वियारणं विउसगोट्ठीसु ॥ ५८५९ ।। लयेसु विप्पओगो, कालमुहुत्तं च वानरमुहेसु । मोरेसु विचित्तत्तं, न इमाई जणेसु दीसंति ॥ ५८६० ।। निवपट्टमहादेवी सिंगारसिरीकयाइ काऊण । पंचविहविसयकीलं सलीलमवो समणुपत्ता ।। ५८६१ ।। निद्दासुहमणुहविडं पेच्छइ रयणी विरामसमयम्मि | ईसीसिसुत्त जागरमाणी सिविणम्मि मणिमउडं ॥ ५८६२ ॥ बहुकोडिरयणरम्मं भंडारं पिव नहं पिव सुतारं । वज्जहरं सक्कं पिव मुत्तावासं सिवपुरं व ॥ ५८६३ ।। सप्पुरिसं व पवित्तं मयरसियं साहिमाणपुरिसं व । तं दठ्ठे पाभाउयतूरं सोउं विबुद्धा सा ॥ ५८६४ ॥ उट्ठइ पल्लंकाओ 'नमो जिणाणं' ति जंपिरी झत्ति । निद्दालस्सामोडियतणुपीणसमुन्नमंतथणं ॥ ५८६५ ॥ चलिया चरणरणज्झणिरमंजुमंजीरजियसरेण । वायालंती भवणं चलभुयकंकणरवेणा वि ॥ ५८६६ ॥ पत्ता य हत्थिमंथरगईए रायंतियं तयं तयणु । उवविसिय पायपीढे महुरसरं कुणइ गयनिद्दं ॥ ५८६७ ॥ विन्नवइ सविणयं सिविणयं तयं मउडदरिसणसरूवं । तं सोऊण नरिंदो पमोयभरपूरिओ भणइ ॥ ५८६८ ॥ Jain Education International For Private & Personal Use Only ४५७ www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy