________________
४५५
तवोवरिचंदकंतकहाणयं विहरेउं नयर-पर-ग्गामागर-खेड-कब्बडाईस । कयमासमेत्तभत्तच्चाओ पत्तो सिवपुरम्मि ॥ ५८३३ ॥ भूयप्पेय-पिसाय-साइणि-जणो संपज्जए निप्पहो । कूरं पि गहमंडलं पभवए नो थेवमेत्तं पि हु ॥ कास-स्सास-जरारसा य विविहा रोगा वि वाहं न से । कुव्वंति प्पसमप्पहाणमिह जो तिव्वं तवो से वए ॥ ५८३४ ॥ भरहकमला तस्सायत्ता सुरिंदसिरी वि पम्महइ । . विहिउं सस्सामित्ते गुणुज्जलराइणी किमिह बहुणा ॥ ५८३५ ॥ होही नूणं ससिद्धिवहूवरो उवसमतवगुणनिरओ ॥ कोह-माण-मयरहिओ जो निच्चं पि मुक्कनियाणओ ॥ ५८३६ ॥ जह चंदकंतरन्ना विहिओ तिव्वो तवो सिवसुहत्थं । अवरेण वि तह कज्जो सिवरमणिविलासलोलेण ॥ ५८३७ ॥ भणियमुदाहरणं चंदकंतमंडलवइस्स तव-चरणे । भावणधम्मे निसुणह करेमि सिंगारमउडकहं ॥ ५८३८ ॥ (भावणाधम्मे सिंगारमउडकहा) चच्चर-चउक्क-रच्छा-गोउर-पायार-रयणरमणीयं ।। रमणीकयसिंगारं सिंगारपुरं समत्थिपुरं ॥ ५८३९ ॥ सम्मग्गसिरिनिवासो पसस्स पोसो लसंतमहेसिओ । सुतवस्स रूवसहिओ जत्थ जणो सीयसमउदं ॥ ५८४० ॥ सुहचेत्तो सज्जेट्ठो वेसाहसिओ विसिट्ठआसाढो । उन्हालओ व्व सययं विरायए जत्थ जइवग्गो ॥ ५८४१ ॥ सावणपत्तसिरीओ भद्दवयासोयजायजणतासो । जत्थुज्जलसमसारा वासारत्तो व्व वणिवग्गो || ५८४२ ॥ तप्पुरपहुत्तमुव्वहइ वाहिणीविसरविहियसंमोहो । सिंगारसायरो सायरो व्व राया सुहारसिओ ॥ ५८४३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org