SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४४३ तवोवरिचंदकंतकहाणयं ईसा-विसाय-परपेसयाई, असुहं पयंपियं सग्गे । परमाणंदं सासयसोक्खं मोक्खे समक्खायं ॥ ५६८२ ॥ तं सोउं सेट्ठिवसंतदेवपमुहा सहा भवुव्विग्गा । भीया नरय-दुहाणं पकंपिरा तिरिय-वियणाणं ॥ ५६८३ ॥ अवसंकियाई नरगइसमुत्थगुरुरोयपमुहअसुहाणं । उविग्गा य सुरुब्भवईसाइविडंबणगणस्स || ५६८४ ॥ जाया कयाहिलासा सासय-सुहविहियविद्धि-सिद्धीए । तो परमायरपुव्वं पणमिय ते विन्नवंति इमं ॥ ५६८५ ॥ पहु ! भववासविरत्ता, अणुरत्ता सिद्धिवरपुरंधीए । अम्हे तुहं सयासे जिणपव्वज्जं गहिस्सामो ॥ ५६८६ ॥ तं सोउं आह सूरी, मणोरहो फलउ तुम्हमविलंबं । इच्छंति भणिय तो ते पत्ता सव्वे वि सगिहेसु ॥ ५६८७ ॥ सेट्ठी वसंतदेवो वसंतराओ य तिन्नि वि सभज्जा । वयगहणुस्सुयहियया, कुव्वंति धणव्वयं धम्मे ॥ ५६८८ ॥ काराविऊण जिणमंदिराई सुरसेलतुंगसिंगाइं । सूरिहिं पयट्ठाविंति नवाइं जिणनाहबिंबाइं ॥ ५६८९ ॥ सुयणे सम्माणेउं महिउं मित्ते समुद्धरियसयणे । दाउं दाणं दीणाईणं तित्थुन्नई काउं ॥ ५६९० ॥ तुरएसु समारूढा, थुणिज्जमाणा य बंदिविंदेहिं । वज्जिरजयआउज्जा, गुरुचरणं तं समणुपत्ता ॥ ५६९१ ॥ मोत्तुं तुरए पणमिय गुरुण जायंति दिक्खमुवउत्ता । तो इठं से पत्ते दिन्ना सा सूरिणा तेसिं ॥ ५६९२ ॥ दाऊण दुविहसिक्खं, अज्जाओ समप्पियाओ अज्जाण । साहुत्तिगमवि जायं गीयत्थं नायसमयत्थं ॥ ५६९३ ॥ गुरुपयपउमाराहणपवणा कुव्वंति अनिययविहारं । मुणिचक्कवालसामायारीकरणेक्ककयचित्ता ॥ ५६९४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy