SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ सिरिअणंतजिणचरियं कंचणकमलासीणं सुचउरवयणप्पवत्तियविवेयं ।। कमलासणं व सावित्तिमुत्तिउल्लसियतेयभरं ॥ १७९ ॥ (जुयलं) तं दटुं परिहरिउं करेणुरायं सपंचनिवककुहं ।' रइऊण उत्तरासंगमुत्तमं उत्तरीएणं ॥ १८० ॥ अमरासुर-नर-नहयरसहाए पविसित्तु रायविंदजुओ । दाउं पयाहिणतिगं गुरुक्कमे नमइ भत्तीए ॥ १८१ ॥ तो से चिंतामणि-कामधेणु-कप्पदुमाहिओ दिन्नो । सद्धम्मलाहआसीवाओ गुरुणा नरिंदस्स || १८२ ॥ सेसे वि हु नीसेसे निस्सेयससोक्खदायगे मुणिणो । अभिवंदिय उवविट्ठो राया पुणरुत्तगुरुपणओ ॥ १८३ ॥ गुरुणा वि जलहरज्झुणिजइणा सद्देण देसणा तीए । सुर-असुर-नरसहाए पारद्धा पारभवहरणी ॥ १८४ ॥ (धम्मदेसणा-चउगइसंसारसस्वं) भो भो ! भव्वा ! एसो नारय-तिरि-नर-सुरप्पभेएहिं । होइ भवो चउभेओ पायं दुक्खस्सरूवो सो || १८५ ॥ जे निरवराहजीवे हणंति आहेडयाइकरणेण । मंसं भक्खंति महुँ पियंति जंपति य असच्चं ॥ १८६ ॥ चोरंति परधणाई सीलं खंडंति परकलत्ताणं । कुव्वंति महारभे गिण्हंति परिग्गहे पउरे ॥ १८७ ॥ रोद्दज्झाणाईहिं य पभूयपावेहिं पेरिया संता । सत्ता सत्तसु वि पडंति घोरनरएसु ते झत्ति ॥ १८८ ॥ खेत्तसहावसमुत्थं अइदुस्सहताव-सीयभररूवं ।। परमाहम्मियजणियं अन्नोन्नुद्दीरणभवं च ॥ १८९ ॥ कुंभीपागं करवत्तदारणं वज्जकंटयाहणणं । अइतत्ततउप्पाणं वेयरणीतारणं च बहुं ॥ १९० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy