________________
४०५
तवोवरिचंदकंतकहाणयं सीहासणम्मि विद्युमससंगकिरणोलिरंजियदियंतं । उदयगिरिंदुच्छंगम्मि उम्गयं तरणिबिंबं व ॥ ५१८८ ॥ तो भत्तिपहरिसप्पसरपूरिओ विहियविहिजिणप्पणई । सुरनाडयाई नट्टाई, दंसिउं आगओ एत्थ ॥ ५१८९ ॥ इह ठाणे पडिबोहो जाओ मह एय अमरसिरिहेऊ । जस्स पसाया तं पुहुमिह काउं निच्चमच्चिस्सं ॥ ५१९० ॥ इय चिंतिय मुत्तासेलमणिमयं तेण निम्मियं एयं । सीहविहाराभिहदेवमंदिरं मंदरोदारं ॥ ५१९१ ॥ तो बालारुणसच्छहपउमप्पहसामिरम्मबिंबस्स । विहिपुव्वगप्पइट्ठा कारविया तग्गणहरेणं ॥ ५१९२ ॥ अट्ठाहिया महो सामिणो कओ तयणु इंदविंदेण । न्हवण-विलेवण-पूयण-पेच्छणयाइप्पबंधेण ॥ ५१९३ ॥ तो सीहसुरेणुत्तो सोहम्मिदोभिवंदणं दाउं । सुरलोयमच्चलोयाण दाहिणद्धेसु तं सामी ॥ ५१९४ ॥ ता एय देवभवणस्स पूयणं रक्खणं च कायव्वं । तुमए त्ति तओ तेणं पडिवन्नं नेहसारेण ॥ ५१९५ ॥ ता सोहम्मसुरिंदेणं जिणहरा रक्खणे समाइट्ठो । कूरंतकरो नामेण खेत्तवालो करालतणू ॥ ५१९६ ॥ सीहसुरेण जिणिंदो आभवमवि पूईओ सबहुमाणं । सोहम्मसुरिंदेण वि सुभत्तिभरनिब्भरंगेण ॥ ५१९७ ॥ सोहम्मे सुरलोए जो जो उप्पज्जए पहू सो सो । परिवालइ पुव्वठिई पहु ! मिल्हिस्सहं पि पूएमि || ५१९८ ॥ इय चंदकंत ! तुह रन्नमज्झ जिणभवणविरयणं कहियं । साहिज्जइ अवरस्स वि पुढें साहम्मियस्स न किं ? || ५१९९ ॥ इय भणिय सुरिंदेण, दिव्वाभरणाई दिव्ववत्थाई । दिन्नाइं पियाए वि हु, जोग्गाई समप्पियाई से || ५२०० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org