________________
तवोवरिचंदकंतकहा
भारुंडपुट्ठणक्खणदईयासंभरणजाय सोयंसू । मुत्तूण भग्गसायरतरंगमइदीहनीसासं ॥। ४८५२ ॥
जंपर पक्खिंद ! भवारिसाण परहु से दुहियहिययाण । किं किं पि अकहणिज्जं, ता हेऊ सुणसु विमणुत्ते ॥ ४८५३ ॥ इय जंपिय निय पुरिपियपमुह सव्वो वि सेसवुत्तंतो । ता कहिओ जा जायं, दंसणमन्नोन्नमुयहिम्मि ॥ ४८५४ ॥ भणइ य वणियाणमिमो सिंगारो जलहिजत्तगमणाई । नवरं तं मं दूमइ, जन्न मुणइ मह पवासं सा ।। ४८५५ ।। सोएयव्वं समं चिय, जमदिट्ठविओग-घण - सिणेहाए । न पयासिओ पवासो, अनायतत्तेण तीए मए ॥ ४८५६ ॥ तं मह पुहणदूरं दुहिओ त्ति खगिंद ! तह समक्खायं । नियमसुहकारणं तो तं सोउं भणइ भारुंडो ॥ ४८५७ ॥ केत्तियमेत्तं एयं कज्जं मह सिग्घगामिणो वच्छ ! | आरुहियं पट्ठीए मिलिउं भज्जाए इह एसु ॥ ४८५८ ॥ जमहमहोरतेण वि बहुजोयणसहससंखमवणितलं । गयणेणमइक्कमिउं, सट्ठाणमुवेमि वेगेण ॥ ४८५९ ॥ सव्वेसि पि पुराणं, जाणामि पहे अणेगसो जेण । भक्खत्तेसणकज्जे, भमामि पायं जओ तेसु ॥ ४८६० ॥ होइ उवयारलेसो, जइ कोइ विणस्सरेण मे तणुणा । तुज्झोवयरिणो होउ, ता तुमं चलसु नररयण ! ॥ ४८६१ ॥ तो धीवराण कहिउं धरियं नंगरियपवहणं तत्थ । आरुहिउं भारुंडो हरि व्व गरुडम्मि सो चलिओ ॥ ४८६२ ॥
लंघंतो गिरिसरियागरनियराइन्नवसुमई वीढं ।
पत्तो नियनयरीए, खणीए दिवड्ढपहरम्मि || ४८६३ || तो सो उत्तिन्नो पक्खिपट्ठिदेसाओ वासभवणस्स । दारट्ठिओ सनामग्गाहं आभास दईयं ॥ ४८६४
Jain Education International
For Private & Personal Use Only
३७९
www.jainelibrary.org