SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ર૪ર सिरिअणंतजिणचरियं सज्जेउ सिरघायं, दिन्ना मुनई निवेण रिउउयरे । उवविसिय वाममवसक्किउं च सो वंचइ दुगं पि | ४३७२ ॥ निययंगलाहवेणं, वंचंति परोप्परं पि घाएण । न छिवइ नो वा छिप्पइ, दोण्ह वि इक्को वि खग्गेहिं ॥ ४३७३ ॥ समरस्समवसपगलंतसेयजलबिंदुजालयच्छलओ । पयघाय-समुड्डियगिरि-रयपसरं सिंचयंते व्व ॥ ४३७४ ॥ अवरोप्परकरवाला वड्डणुट्ठियजलणकणगणो गयणा । जं तो नज्जइ खज्जोयकीडपुंजो व्व तव्वेलं ॥ ४३७५ ॥ धारंगाओ भग्गं, खग्गं खयराहिवो नियं दटुं । . दुज्जेयं तं च वियाणिऊण वेगेण सो नट्ठो ॥ ४३७६ ॥ अहियम्मि गए राया संभासइ पणइणिं पणयपुव्वं । पावेण पाडिया तं दूरं दईए वे रिणा कढे ॥ ४३७७ ॥ सो आह-देवदासो न चेव एवं नावरस्सामि ।। किंतु इमं दुव्विलसियमइदुमुहं मज्झ दुकयाणं ॥ ४३७८ ॥ जं जेण जत्थ जईया पावेयव्वं सुहं व असुहं वा । तत्तो तत्थ तयं चिय, पावइ तं कम्मवसवत्ती ॥ ४३७९ ॥ राया जंपइ जामो सुंदरी ! वसिमम्मि तयणु पुच्छामो । नियनयरगमणसरणिं गच्छामो तयणु तम्मि कमा ॥ ४३८० ॥ आएसो त्ति भणित्ता सा चलिया हत्थिमंथरगईए । आभरणुज्जोयकरी उदयद्दिगया रविसिरि व्व ॥ ४३८१ ॥ आउच्छिया निवइणा तेण तुमं कह कया पिए ! तुरंगी ? । तीयुत्तमिमं जायं आहरण य बद्धीमूलीए ॥ ४३८२ ॥ राया जंपइ किं तं नहेण न गया ? पयंपइ तओ सा । . मह तेण कओ विज्जाछेओ तो कह नहेण गई ॥ ४३८३ ॥ ईय जंपतो राया, केत्तियमेत्तं पि महिमइक्कंतो । पेच्छइ पत्तल-पुप्फय-फलिय-दुम-कमलियवणसंडं ॥ ४३८४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy