________________
रयणावलिका
तो मुच्छाए विगमे तीए उम्मीलियाइं नयणाई | रयणीविरामसमए मउलीकयपंकयाइं व ॥ ४१०० ॥
तो ती जंपियं ताय ! तुह जहा साहुणा समक्खाओ । तह पुव्वभवो जाइसरणेण मए वि सच्चविओ ॥ ४१०१ || साऽऽह नहगणेण नायं जं नयणाणंदराइणा रइयं । कवडं जेणुप्पन्नो मह विद्देसो सिणिद्धपि ॥ ४१०२ ॥ अन्नोन्ननेहनिब्भरमणाणमुप्पाइऊण विद्देसं ।
लुद्रेण परपियाए पावं चिय पावियं तेण ॥ ४१०३ ॥ निक्कित्तिमसिणेहो सच्छप्पयई मए महामच्चो | अमुणियनिवप्पवंचाए चिंतियं अलियवाइ ति ॥ ४१०४ ॥ अपरिक्खियं न कज्जं सिद्धं पि न सज्जणा पसंसंति । सुपरिक्खिययं पुणो विहडियं पि न जणेइ वयणिज्जं ॥ ४१०५ ॥ ता अज्ज वि न विणट्ठे किं पि जओ पुव्वभवपिओ मंती | जाओ या सिरिरयणसेहरो अहमवि कुमारी ॥ ४९०६ ॥
ता ताय ! मह निमित्तं पुव्वब्भवुभवपियं निवं वसु । जं सो च्चिय मह सरणं मरणं वा तव्वराभावे ॥ ४१०७ ॥
नाऊं पुव्वभवुब्भवपयम्मि सिरिरयणसेहरे रायं । नियकन्नयाए जाओ नहयरनाहो फुरियहरिसो ॥ ४१०८ ॥
आलोचिऊण सामंतमंतिअंतेउरीहिं सह रन्ना । तुम्हाणयणनिमित्तं पट्ठविओ सामि ! अहमत्थि ।। ४९०९ ॥
ता कयबहुप्पसाया पहुणो वेयड्ढपव्बए वयह । वीवाहह मह भइणिं पुव्वभवप्पिययमं तत्थ ।। ४११० ।।
तं आयन्निय निवरयणसेहरो जायजाइसरणेण ।
अवलोयइ सव्वं पि हु पुव्वभवं तेण जह कहियं ।। ४१११ ।। तो तव्विस जाया समाणाणुराओ नरेसरो भाइ । कुमर ! तमलंघवयणो ता तुह वृत्तं करिस्सामि
Jain Education International
For Private & Personal Use Only
४११२ ॥
३२१
www.jainelibrary.org