________________
सा तुहमा पुरिसे am a दल
२९८
सिरिअणंतजिणचरियं तं सोउं भणियं तावसीए सुंदरतरं इमं वत्थु । जं सा तुह पुव्वभवुब्भवा पिया तं पि तीए पई ॥ ३८०१ ॥ तुह पुव्वभवं सोउं पुरिसे इसोवगच्छिही तीए । विसहरमंतस्स व णागगरलावेगो व्व दट्ठस्स ॥ ३८०२ ॥ ताहं इण्हि पि कहेमि गंतूण जाइसरणाई । तुह वुत्तंतं सव्वं पि तो अमच्चो पयंपेइ ॥ ३८०३ ॥ साहिप्पंतं तुमए अंब ! इमं धुत्तविलसियं होइ । जं ताए तुहक्खायं तं से अपच्चयुल्लासा ॥ ३८०४ ॥ ता इण्हि तच्चरियं रइऊणं रासयम्मि रमणीए । चित्तं पि चित्तफलयम्मि लेहिउं हं समरणंतं ॥ ३८०५ ।। सुसरित्थि-नरपेडयं ठाणट्ठाणाणुरूवराएण । तियचच्चराइठाणेसु भणेइस्सामि जणमज्झे ॥ ३८०६ ॥ तो तं तीए सयासे कयाइ गच्छेज्ज अंब ! उस्सूरे । होऊण सामवयणा पुट्ठा साहेज्ज सव्वं पि ॥ ३८०७ ॥ एयत्थे अंब ! तुमं चउरजणसिरोमणी सयं चेव । जमुवइसामो अम्हे तं सिक्खा भारई एसा ॥ ३८०८ ॥ इय जंपिऊण विहियं रायामच्चेहिं चं जहुद्दिढें । हुति च्चिय सप्पुरिसा सवयणनिव्वाहया निच्चं ॥ ३८०९ ॥ कइया वि तावसी सा पत्ता कुमरीसयासमुस्सूरे । साममुही उव्विग्गा थोरंसुयदंतुरियनयणा ॥ ३८१० ॥ तं दळु कुमरीए भणियं तं अंब ! अज्ज उव्विग्गा । तह उस्सूरे पत्ता ता कहसु न जइ अकहणिज्जं ॥ ३८११ ॥ सा आह अज्ज वच्छे ! मग्गंमि नरित्थिपेडयं दिळं । अइमहुरसरं देसंतरागयं जणकयावेढं ॥ ३८१२ ॥ गायंतं मणिसेहरनिवचरियठाणे उचियराएहिं । तो तं सव्वं पि मए निसुयं आमूलपज्जंतं ॥ ३८१३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org