________________
२९६
सिरिअणंतजिणचरियं मणिमंजिरि त्ति नामा रामाजणजोग्गनायसयलकला । संपत्ता य कमेणं तारुन्नं लसिरलायन्नं ॥ ३७७५ ॥ कइया वि कणयमणिगणविणिम्मियं नरविमाणमारुहिउं । आराम-पवा-वावी-सरो विहारेसु विहरेउं ॥ ३७७६ ॥ चलिया वयंसिया वग्गसंगया जाव ता पलोएउं । पलिवणयं धूम्मज्जलणजालमालियनहुच्छंगं ॥ ३७७७ ॥ डज्झिरतरुसंठियबहुकुलायगयपक्खिमंडलंतो मे । जायं जाईसरणं सच्चविओ रायहंसभवो ॥ ३७७८ ॥ सावच्चं वि मरंतिं मं मुत्तुं नासिउं गओ हंसो । तं समरिय विद्देसो मह जाओ पुरिसविसयम्मि || ३७७९ ॥ ता अंब ! पुव्वभव-भवनियपियकलहंसचायमरणाणं । अभिहाणं पि हु पुरिसस्स मह महादाहयं जायं ॥ ३७८० ॥ तं सोऊणं तच्छंदवत्तिणीए मए वि पडिभणियं ।' जं निन्नेहे पुरिसे विदेसो तमुच्चियं तुज्झ ॥ ३७८१ ॥ जुत्तो च्चिय परिहारो तेसिं जेसिं सरूवमेरिसयं । निन्नेहाणं संगे विडंबणा जेण जा जीवं ॥ ३७८२ ॥ इय तं पसंसिऊणं वच्छा ! तुम्हंतिए अहं पत्ता । कहिओ य तम्मुहेणं जह निसुओ पुव्वविद्देसो ॥ ३७८३ ॥ इय तावसी सयासा सोउं सहस त्ति मुच्छिओ राया । सुपुरिसदूणवयणं सोउं पि अणीहयंतो व्व ॥ ३७८४ ॥ तो झत्ति मंतिकयसिसिरकिरियसंपत्तचेयणो भणइ । मित्त ! अहं कलहंसो सो च्चिअ जो आसि तीए पिओ ॥ ३७८५ ॥ तन्नियडदेसपत्तं दवमवलोइयमहासिणेहपरो । सिंचेमि पिया-पुत्ते जलेण ता जा न दज्झते ॥ ३७८६ ॥ इय चिंतिऊण गंतूण सायरे गहिय हसियकमलाई । जलवोलियाई वुड्ढियसयं च पिहिउं ससुयहंसिं ॥ ३७८७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org