________________
२६२
सिरिअणंतजिणचरियं पसरंति अवसरंति य घडंति करणेहिं झत्ति विहडंति । रणकयकरणा वंचंति दो वि ते छलपहारे वि ॥ ३३३७ ॥ ता णंगलाहयकयप्पवंचपवंचियपरप्पहाराण । जाया महईवेला अनायघायस्थ वियणाण ॥ ३३३८ ॥ अवरोप्परउग्गप्पहारभग्गखग्गुगयग्गिकणसेणी । निज्जइ निम्मलनहमंडलम्मि नक्खत्तपंति व्व ॥ ३३३९ ॥ चत्तासिणो कडीतडकरकयअसिधेणुणा पुणो भिडिया । पडिया ताओ वि वामावहत्थहयदाहिणकरेहिं ॥ ३३४० ॥ तो मल्ल व्व परोप्परमभिडिया बाहुबंधकरणेण । घडिय विहडंति सिग्धं नियबाहुबलेण सहस त्ति ॥ ३३४१ ॥ नियलद्धलक्खयाए एक्केणन्नो पयप्पहारेण । पहओ दड त्ति पडिओ सो सहसा रायबलमज्झे ॥ ३३४२ ॥ तम्मारणाय वेगेणमागओ जाव नहयरो बीओ । ता रायाएसेणं खलिओ सो अंगरक्खेहिं ॥ ३३४३ ।। तारं तारं मग्गइ रिडं न से अप्पए नरिंदो वि । सो आह न वरिओ मे धरमाणो तं पि मह वेरी ॥ ३३४४ ॥ रायाऽह न एग्रस्स वि वेरीहिं किं तु दोण्ह वि वयस्सो । इमममुणियपरमत्थो सुररायस्स वि न अप्पिस्सं ॥ ३३४५ ॥ तेणुत्तमिमो धरिओ नूणं तुह असुहकारणं होही । राएणुत्तं जं होइ होउ तं तो गओ सो वि ॥ ३३४६ ॥ रना मुच्छापच्छाइयच्छिणो नहयरस्स कारविया । सिसिरधरकिरिया समुवलद्धचेयणो उट्ठिओ सो वि ॥ ३३४७ ॥ दिट्ठो य निवेण रवि व मणिमयाभरणकिरणदुनिरिक्खो । पसरंतसत्तसत्ती पवित्तमुत्ती गयंणगमणो || ३३४८ ॥ असमाणरज्जफ्तं सव्वुत्तमलक्खणो इमो कोइ । इय चिंतिऊण रन्ना सम्माणिय पुच्छिओ एवं ॥ ३३४९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org