SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ २३३ रणविक्कमकहा पेसेज्ज सुयं संकेइऊण रज्जंतरे दविणजुत्तं ।। तं तस्स जत्थ गंतूण मिलसि सद्धिं मए सामि ! || २९६६ ॥ तुमए एय पुरा बहिं तिलउज्जाणम्मि चंडियाययणे । रयणीए तईयदिवसे ठायव्वं जाव एमि अहं ॥ २९६७ ॥ पच्छा गच्छिस्सामो त्ति भणिय से देइ भूरि रयणाई । अप्पित्तु वाउवेगं च वाहणं पुत्तगमणत्थं ॥ २९६८ ॥ तइयम्मि दिणे रयणीए कहियठाणे ठिओ दिओ गंतुं । तीय वि तीए निसाए विन्नत्तो नरवइं एवं ॥ २९६९ ॥ . देव ! जया तं सूलेण पीडिओ आसि ओसहअसज्झो । तईया चंडीए मए भणियं उवजाइयं एयं ॥ २९७० ॥ सामिणि ! राया निरुओ होइ तओ तुमए सह एगागी । रयणीए समागंतुं पूइस्सइ तुज्झ कमकमलं ॥ २९७१ ॥ तं सोउं तव्वसएण राइणा जंपियं चलसु जामो । अहवित्थीवसपुरिसा किं किं तं जं न कुव्वंति ? ॥ २९७२ ॥ जाए रयणीपहरे देवीए समं तुरंगमारुहिओ । एगागी खग्गकरो गओ निवो चंडियाभवणे ॥ २९७३ ॥ उत्तरियतुरंगाओ सच्छुरियं खग्गमप्पियपियाए । पूओवगरणहत्थे पूयइए चंडीए पयपउमं ॥ २९७४ ॥ परिपूइऊण देविं नमिरनरिदं पलोइडं पावा । अकुलीणसंगयं पिव कुलक्कम संपरिच्चइडं ॥ २९७५ ॥ नियमज्जायं दूरं अवसारेउं अणिट्ठगोटिंठ च । सुयणसमायारं पि हु वज्जित्तु अकज्जकरणं च ॥ २९७६ ॥ अवणीया लवणं पिव उज्झितु झडत्ति चारुकारुन्नं । निसितिमरं पिव कालं काऊणं नियजसप्पसरं ॥ २९७७ ॥ निययाभिप्पेयं पिव अंगीकाऊण नरयगइगमणं । मयनिट्ठवंचगस्स व सुकयस्स जलंजलिं दाउं ॥ २९७८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy