SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ર૪ सिरिअणंतजिणचरियं पत्तो नहेण नियए पुरम्मि परिपालए सरज्जसिरिं । . उवभुंजतो भोए तीए समं गमइ कालं से || २७१९ ॥ गच्छंतेहिं दिणेहिं तीए निवभारियाए उप्पन्ना । कन्ना सुवन्नवन्ना आणंदसिरि त्ति नामेण ॥ २७२० ॥ पत्ता परिवद्धती अइविमलकलाकलावकमलपरा । तरुणत्ते आणंदइ जणं छणे चंदमुत्ति व्व ॥ २७२१ ॥ जे संठवंति सिबिया सनयण-कमलाई तीए देहम्मि । देवयमुत्तीए इव हवंति ते अणमिसा नूणं ॥ २७२२ ॥ अच्चब्भूयरूवधरा निरुवमलायन्नपुन्नसव्वंगी । अंगीकयमणिभूसणसिंगारविराईया दूरं || २७२३ ॥ कईया वि वयंसी-दासि-संगयाछत्तअंतरियतरणी । तरुणीकरकमलुल्लसिरचमरचूयवीइयसरीरा ॥ २७२४ ॥ गंतूण कुसुमियदुमसमूहपरिमलमिलंतअलिजाले । अलिविलसियाभिहाणे, उज्जाणे कीलिउं लग्गा ॥ २७२५ ॥ अंदोलयम्मि चडिया, वेगेण गयागयाइं कुणमाणी । पेच्छइ सणा इंदा रइकूरक्त्तलय व्व दारूणि ॥ २७२६ ॥ तत्तो उत्तरिऊणं हल्लीसुल्लासिकररइयताला । ससही भमिरी भामइ काममणे पित्तवुड्ढि व्व ॥ २७२७ ॥ तयणु अवयंसकज्जे कोमलकंकेल्लिपल्लवसमूहं । सहकरसिरिहरमेयं ति तोडए सत्थरेणेव ॥ २७२८ ॥ एयाई सुमणसाइं धरिडं जुज्जति अत्तणो पासे । इय परिभाविय सुमणस्थिणि व्व परिगिहिए ताई ॥ २७२९ ॥ थवयग्गालइयक्कगभिंगं नवमालियं पलोएइ । पयडियसामलचुच्चुयपयोहरं वारविलय व्व ॥ २७३० ॥ तक्कुसुमथवयमभिगिण्हिरी तया मोयमत्तसप्पेण । तदेहासियकुसुमग्गहरुट्ठाणेव दट्ठा सा ॥ २७३१ ॥ । २७२६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy