________________
२११
रणविक्कमकहा विन्नत्तो प्पडिहारप्पवेसिएणेक्कनहयरनरेण । पणमणपुव्वं दिन्नासणम्मि उवविसिय विणएण ॥ २६८० ॥ देव ! इह भरहखेत्ते एरावयकुंजरो व्व चउरयणो । उन्नइपत्तं तारुज्जलो गिरी अत्थि वेयड्ढो ॥ २६८१ ॥ जो रुप्पमओ चउपासभमियवणराइसंगओ सहइ । नीलमणिमेहला इव घणमालावेढजुत्तो व्व ॥ २६८२ ॥ केसरिगुहासु जत्थ फुरंति अइथूलमोत्तियुक्केरा । तार व्व सूरपायप्पहारभया नासिय पविट्ठा ॥ २६८३ ॥ तत्थुत्तरसेणीए अत्थि पुरं गयणवल्लहं नाम । रयणप्पहासियं पि हुं, जं सइसुत्थियजणावासं ॥ २६८४ ॥ परिभमिरा अवरावरमणिमंदिरकंतिसंचलियदेहा । जत्थ न परियाणिज्जंति, नियनरा वि हु निएहिं पि ॥ २६८५ ॥ एगो स्थि तत्थ दोसो समग्गगुणविंदसुंदरे वि पुरे । निवसंति सया जं ईसरो वि दुव्वन्नभवणेसु ॥ २६८६ ॥ तम्मि नहयरनरेसरसिररयणकिरीडकोडिकिरणेहिं । कब्बुरियपायपउमो पउमरहो अस्थि नरनाहो || २६८७ ॥ उदयासियस्स सययं पयावपसरो समुल्लसइ जस्स । परसत्तुतासकरो दूरं वडवानलस्सेव ॥ २६८८ ॥ धवला वि हु जस्स गुणा सत्तुमुहाई कुणंति सामाई । हयतिमिरा तरणिकरा दिति उलुयाण तिमिरभरं ॥ २६८९ ॥ . तस्सत्थि अग्गमहिसीपयप्पइट्ठा पगिट्ठमाहप्पा । पउमस्सिरि त्ति वरपउमिणि व्व हंसगयविहियसोहा ॥ २६९० ॥ विब्भमरसिया नीरयविराइया सव्वया सिरिट्ठाणं । . नवरं तं अच्छरियं न कयाइ जडासिया जं सा ॥ २६९१ ॥ (जुयलं)। असरिससिणेहसाराए तीए सह विविहविसयसत्तस्स । वच्चंति वासरा अमुणिय व्व खयराहिरायस्स ॥ २६९२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org