________________
१४९
अणंतजिणदिक्खावण्णणं बहुभव्वसत्तपुन्नाण बंधे पुण्णप्पबंधभवणत्थं । गुरुचारित्ताचारयकम्मक्खओवसमजोगेण || १८८० ॥ हिययंतो उल्लसिओ, पहुणो सहस त्ति चरणपरिणामो । तो भुवणभाणुणा इय विभावियं सयमणिच्चत्तं ॥ १८८१ ॥ पडुपवणसमुल्लासियधयवत्थंचलचलाचलं आउं । वरिसाणंतरगिरिसरिरया व सा जोव्वणारंभा ॥ १८८२ ।। नवमेहमंडलप्फुरियविज्जूउज्जोयसच्छहा लच्छी । रमणीयणजोव्वणं पिव लायन्नं पि हु ल्हसणधम्मं ॥ १८८३ ॥ खणरमणीयं रमणीपेम्मं, संझाणुरायफुरियं व । तक्खणविणस्सरं चिय, हरिधणुमिव रम्ममवि रूवं ॥ १८८४ ॥ रयणीसु रहंगाण व, विहडणसीलाओ इट्ठगोट्ठीओ । धुवमिति अवाया इव सत्ताण अणिट्ठजणजोगा || १८८५ ॥ पेच्छंता वि परेसिं, बहुसो सयमवि य अणुहवंता वि । सत्ता तत्तालोयं विणा वराया कहं हुंतु ॥ १८८६ ॥ किच्चं भक्खं पेयं, हेयं एयाई सपडिवक्खाई । जाणइ जणो वराओ, न किं पि गुरुदेसणविहूणो ॥ १८८७ ॥ रागद्दोसवसत्ता, कामायत्ता य मोह-संमूढा । नोऽम्हारिसाण जुत्ता, सत्ता एए उवेहेडं ॥ १८८८ ॥ पावेडं मणुयत्तं परोवयारेक्करसियचित्तेहिं । नो गयनिमीलियाए, हारेयव्वं सुपुरिसेहिं ॥ १८८९ ॥ घेत्तूण सव्वविरई, ता नरयपडंतजंतुसंताणं । अब्भुद्धरेमि केवलदेसणहत्थावलंबेण ॥ १८९० ॥ एत्थंतरम्मि सिरिबंभलोयकप्पट्ठियाण देवाण । अट्ठण्हं कण्हराईणं, तो सुविमाणवासीणा || १८९१ ॥ सारस्सयमाइच्चा वह्नी-वरुणा य गद्दतोया य । तुसिया अव्वाबाहा, अग्गिच्चा चेव रिट्ठा य ॥ १८९२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org