SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४५ . अणंतजिणवण्णणं वज्जइ पडहो गुंजइ य तिउलिया मद्दलावली सद्दो । गंभीरो दिसिचक्कं बहिरइ तालाणुसारेण ॥ १८२८ ॥ तुंबुरुकरगयतालाणुसारिसरसाममुच्छणाणुगयं । हुंपिय-कंपिय-मुद्दिय-कागलिकयरायरमणीयं ॥ १८२९ ॥ रायंतराणुवेहाइयसोहं सामिसालगुणगीयं । गायइ सलीणसरं, कलकंठो अमररमणियणो ॥ १८३० ॥ (जुयल) वेणुसरमणुसरंती, अणुवत्तंती य गीयरायरवं । वज्जइ सज्जियसयसंख-तंतिया वल्लई मुहुरं ॥ १८३१ ॥ तालाणुसारिचलचारुनच्चणीचरणघरग्घरालिरवो । पसरइ रसणा किंकिणि-कर-कंकणरणं रवुम्मिस्सो || १८३२ ॥ उल्लसिरभुयलयुन्नमियघणथणं चलणकरणकमणीयं । विलसंतअंगहारं दुहा वि नटुं कुणइ रंभा ॥ १८३३ ॥ सेरह-सरह-मरालय-वराह-सुय-हंस-सारससुहीओ । पीणत्थणीओ अमरीओ विविहरूवेहि नच्चंति ॥ १८३४ ॥ नरभासाए गायंति, नच्चिरीओ, करालकायाओ । अय-एलिगा-विराली-वानरिरूवेहिं काओ वि ॥ १८३५ ।। खुज्जाओ वामणाओ, कविलाओ सलवलंतदंताओ । कालकरालंगीओ, पिसाइयाओ पणच्चंति ॥ १८३६ ॥ इय बहुअच्छरियकर, नर्से अमराण पेच्छिऊण पहू । सव्वुत्तमलोगंगेहि, ताण सम्माणमायरई ॥ १८३७ ॥ भूगोयराण भूमंडलम्मि विज्जाहराण गयणम्मि । अच्छरियकारयाई, पेच्छणयाई पयति ॥ १८३८ ॥ खयरामराण गयणंगणढिओ मणिविमाणसंघहो । सुरलोओ ब्व वसंतच्छणपेच्छणकारणे पत्ते ॥ १८३९ ॥ तिहुयणविलासनिव्वत्तियं, सिंगार-गारवमयं च । कोउय-निकेयणं पि व उज्जाणं सव्वओ जायं ॥ १८४० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001445
Book TitleAnanthnath Jina Chariyam
Original Sutra AuthorNemichandrasuri
AuthorJitendra B Shah, Rupendrakumar Pagariya
PublisherL D Indology Ahmedabad
Publication Year1998
Total Pages778
LanguagePrakrit
ClassificationBook_Devnagari, Literature, Story, N000, & N001
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy