________________
११२
सिरिअणंतजिणचरियं
थूलामलमुत्ताहलचउक्कजुयरयणकुट्टिमतलाई । मणिमयथंभयठियसालिहंजियाजणियसोहाइं ॥ १४१० ॥ पवणुल्लासियधयकणिरकिंकिणीजणियसवणसोक्खाई । पुप्फभरपयरपरिमलमिलंतअलिरोलमुहलाई ॥ १४११ ॥ दाहिणपुवुत्तरदिसि, तिगम्मि वेउब्वियाई सत्तीए । विहियाई चाउसालाई, तिन्नि भवणाहिं देवीहिं ॥ १४१२ ॥ तेसिं च मज्झभाए, नाणामणिखंडमंडियंताई । सीहासणाई कंचणमयाई तिन्नेव रइयाइं ॥ १४१३ ॥ तो घुसिणरसुव्वट्टियकरकोसे तित्थनायगं ठविउं । गहिडं भुयाए परमायरेण तित्थयरजणणिं च ॥ १४१४ ॥ गंतुं दाहिणदिसि चाउसालसीहासणम्मि ठावंति ॥ अभंगति य दुगमवि, सयप्पागप्पमुहतेल्लेहिं ॥ १४१५ ॥ गंधुव्वट्टणएणं उव्वट्टेउं जिणं सजणगीयं । तो पुवट्ठिईए निति, तुडुंगं पुव्वचउसाले ॥ १४१६ ॥ आरोविऊण सीहासणम्मि, गंधोदएण मज्जणयं । काराविऊण गोसीसचंदणेण य विलिंपेउं ॥ १४१७ ॥ समलंकिऊण मणिभूसणेहिं, परिहाविउं सुवत्थाई । उत्तरचउसालठिए, ठवंति सीहासणे गंतुं ॥ १४१८ ॥ आणाविऊण नियकिंकरहिं, हिमवंतगिरिनिगुंजाओ । गोसीसचंदणदुमसमिहीओ य अरणिकट्टुं च ॥ १४१९ ॥ तणियमहणुच्छलियानलेण कुव्वंति संतिकम्मकए । होमं धूमधारियनहंगणं दिसिकुमारीओ || १४२० ॥ निययप्पभावरक्खिय तणुणो वि हु सामिओ सबहुमाणं । बंधंति ताओ रक्खापोट्टलियं बाहुलइयाए ॥ १४२१ ॥ ताडंतीओ तित्थयरकन्नमूलम्मि रयणपाहाणे । जंपति सत्तकुलगिरिसमा आअउन्नओ होसु ॥ १४२२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org