________________
७३
गिहिधम्मे चंदसेणकहा नूणं मुच्छियरमणिच्छलेण देवाण खेयराणं वा ॥ अन्नयरेणं हरिया होही सा रूवलुद्धेण ॥ ९०६ ॥ जइ हं को वि मणुस्सो जइ जाओ पउमरहनरिदेण । ता कत्तो वि हु तं आणिऊण नूणं विवाहिस्सं ॥ ९०७ ॥ ते भूभारकर च्चिय नराहमा जे न जाणिऊण रिउं । कंटुप्पाडेण हणंति तस्स नासइ जह कुलं पि ॥ ९०८ ॥ इय जंपिरेण काउं सम्माणं सो विसज्जिओ दूओ । तह अत्थाणजणो वि हु कुमरेण सठाणगमणत्थं ॥ ९०९ ॥ रयणीए गुडुरब्भंतरम्मि दोलाचलंतपल्लंकं । अल्लीणम्मि कुमारम्मि जामइल्ला ठिया दारं ॥ ९१० ॥ ता गोससमयसूयगगहीरवज्जंतमंगलाउज्जे । पढमाणम्मि य मंगलथुईओ बहुवंदिविंदम्मि ॥ ९११ ॥ सेज्जावालनिउइयपुरिसो कणयालुयं करे कलिउं । जा गुडुरे पविट्ठो कुमारमुहसोयदाणत्थं ॥ ९१२ ॥ ता सेज्जाए न कुमरो पेच्छइ पेच्छइ य भुज्जपत्तम्मि ॥ तंबोलरसालिहियं गाहाजुयलं फुडत्थमिमं ॥ ९१३ ॥ तुब्भेहिं समग्गेहिं वि अवसेरी मज्झ नेव कायव्वा । तह जाणावेयव्वो न चेव ताओ वि दिणदसगं ॥ ९१४ ॥ निवकमलकेसरसुयं गहिडं कमलावलिं न आणेमि । हणिऊण रिडं जइ ता पविसामि चियाए जलिरीए ॥ ९१५ ॥ तं वाइऊण तेणं समप्पियं मंतिमंडलीयाणं । अवगयतज्झावत्था तो ते अच्चंतमाउलिया ॥ ९१६ ॥ काऊण कडयरक्खं गुरुवेगतुरंगवग्गमारूढा । विजयावहपुरपरिसरवरायलं भमिउमारद्धा ॥ ९१७ ॥ गिरिसिहरगुहासिरिकंदराइदुमगुम्मक्कवविवराई । निउणं पि निरक्खंता नवरं न नियंति कुमरं ते ॥ ९१८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org