SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ १८६] पार्श्वनाथचरित [सिजाहरसिज्जाहर-शय्यागृह १.१४.७१.१७.१०:८.७.२ कैसिहिण-(= स्तन० दे० ना० ८.३१) ४.५.५,१२.१५.१४ V सिज्झ-सिध् ( = सिद्ध होना) -सिहीण ६.९.१३ वर्त० तृ. ए. सिज्झइ ३.१२.४ सीउण्ह-शीत + उष्ण २.१२.८,१६.४.७ सिट्ठ-शिष्ट (= उपदिष्ट) १३.७.११ सीम-सीमा १.६.४,५.१.३ सीय-सीता १.९.६ सिट्ठय-सृष्ट + क (= उत्पन्न किया गया) १६.१७.१० सीय--शीत १६.४.७१६.१०.५ -सिद्ध-त स (१ = जो सिद्ध हो चुका है) ४.५.१२,७.१.८ सीयल-शीतल १७.१०.६ (२=जिसे सिद्धि प्राप्त हो चुकी है)१३.१४.१,१६.३.८ सील-शील १.१.१०,१.८.८२.६.७,३.९.३,५.६.३,१४.१.५ सिद्धन्त-सिद्धान्त ३.४.६;४.१०.४,१४.१८.९ सीस--शिष्य ४.९.१,१७.१.१०,१७.१७.२ सिद्धि-त स ३.३.४;३.६.३:५.८.२ सीस-शोर्ष ४.११.४,५.५.३ सिप्प-शिल्प (?) १३.२.९ सीह--सिंह २.१२.९,५.१२.९,१२.९.८ सिप्पि-शुक्ति (=सीप) १८.३.४ (= सिंहास्त्र; एक दिव्यास्त्र) १४.९.८ सिमिर-शिविर ६.४.१, ६.४.६. सीहपुर-सिंहपुर १७.१२.५. सिय-सित (=शुभ्र) १.७.९;८.१३.९ सीहवार-सिंहद्वार ६.७.४ -सियपक्ख-सितपक्ष ९.३.१ सीहासण-सिंहासन ८.८.८,१५.३.२ --सियायवत्त-सितातपत्र १०.७.४,११.७.१३ सुअ-ब-शुक १३.१३.१०,१४.१४.५ सिय-श्री ८.८.७ सुअ-य-श्रुत (= आगम आदि) ३.८.१० सिर-शिरस् १.४.१२,१.२१.८,२.११.६,१६.५.१ सुअण-सुजन १.२०.९ सिरत्ति-शिर + अति ( = सिरकी पीड़ा) २.१३.८ सुइ-शुचि ६.७.६ सिरि-श्री ( = लक्ष्मी) १.८.१०,२.३.८ सुइ-श्रुति ( ज्ञान) ६.१ ६.२ सिरि-( = एक देवी) ८.४.८ सुइण-स्वप्न १.४.६;८.५.१० सिरिखंड-श्रीखंड (= चंदन) १.७.६,१०.५.४,९.५.७:१४.२.. -सुविण ६.१.९ सिरिखेमंकर-श्रीखेमंकर (= एक मुनि ) ५.७.२ सुन्दर-त स ६.१.२;८.७.४ मिरिणयर-श्रीनगर ४.४.५ सुकच्छ त स ( = विदेहका एक क्षेत्र) ४.४.२,५.८.४,१८.१७.७ सिरिणिवास-श्रीनिवास (= एक योद्धा) १०.१.४,११.१०.४ सुकय-सुकृत ६.१.१५ सिरिणिवास-(= श्रीका निवास स्थान) १०.१४.१,११.११.८ सुकिंअ-य-सुकृत १.४.३;३.७.८;७.११.३ सिरिमाहउसेण-श्रीमाधवसेन (= पद्मकीर्तिके सुकुमाल-सुकुमार (= हे० १.१७.१) ६.९.१२,१२.१५.१४ गुरु के गुरु ) १८.२२.४ सुक्क-शुक्र (= नौवां स्वर्ग) १५.५.६ सिवच्छ-श्रीवत्स ( = उस नामका मछलीका सुक्क-शुक्ल ६.११.१३ चिह्न) १.८.३,५.३.८ -सुक्कझाण-शुक्ल ध्यान ३.१६.७,१४.३०.१ सिल-शिला १.२२.२,१.२२.४;७.७.८;७.९.२ सुक्क-शुष्क ६.१३.११ सिलीमुह-शिलीमुख (= बाण) ११.७.८.११.१२.१४ सुखेड-सुखेट (== गाँव; खेडा) ६.३.४ सिव-शिव (= कल्याणकारी)३.६.४,३.९.१२,३.१६.८४.८.४ सुगंध-त स ६.११.६,१७.५.७ सिवपुर-(=मोक्षपुरी ) १.१.१ सुज्जवंस—सूर्यवंश ९.४.६ सिविया-शिबिका १५.४.२ सुज्जाउह-सूर्यायुध (= पार्श्वनाथ के छठवें भवका पुत्र) ५.६.२ सिसिर-शिशिर ६.१३.१;६.१३.४ सुज्जिद-सूर्येन्द्र ७.१.३ सिसु-शिशु १.१५.६;१०.२.४ सुट्ठ-सुप्ठु २.१३.१ सिह-शिखर १०.१२.६ Vसुण-श्रु ( = सुनना) सिहर-शिखर १.४.१२; १.२३.५ प्रा०वि० ए० सुणि ३.५.१,३.१०.१;३.११.१ सिहरड्ढ-शिखर + अाढ्य ४.६.९ -सुणु १.१४.४ सिहरी-शिखरी ( = एक कुलिगरि) १६.११.११. श्रा० हि० ब० सुणहु ४.१.२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy