SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ सिज्जासण ] सहसूण - सहस्र + ऊन ( = किसी संख्या में हजारसे कम ) ९.१५.९ सहाय - त स ( = सहायता ) ८.१.८ सहाव - स्वभाव १.४.४; १.१०.७; ६.९.११८. १६, १३.१.१३ सहास - सहस्र १.२३.८;२.४.४; २.७.८,४.१२.२,६.३.१२; ६.९.१८; १०.४,६ सहिज्ज - सहायकर्ता १०.८.२ सहिय - सहित १.३.६; १.१३.८; ३. १३. १, ९.१.२; ११.७.१५; -सहियय ३.५.१० ५.४.५ सहियण - सखिजन ४.५.१६; सहु - ( = साथ) (हे० ४.४.१९) १.१४,७,१.२३.१ ( बहुशः) *सहु - ( = समर्थ; दे०ना० ८.१ ) २.१०.१ सहोवर - सहोदर १.१७.८,२.६.९ साओ - धार (कुत्ता) ७.९.७ साण - श्वान् (=कुत्ता) १४.१७.४ साणुलोम – सानुलोम ८. ११.२ साइ - स्वाति (नक्षत्र) १२.६.२ साम - श्याम ६.१२.८७.९.१ -सामय १४.११.५ सामलंग - श्यामल + अंग १४.२०.१ सामंत - स १.७.७;२.३.३; ६.१५.३ सामग्गि सामग्री १२.४.४ सामि स्वामिन् ३.२.२,११.३.५ सामिसाल - स्वामिशाल (= श्रेष्ठ स्वामी ) १३.१.११. सामिय- स्वामिन् + १.१.१२.५,० सामायिय-सामायिक ३.११.४; १८.१२.७ सायर - सागर ( = काल मान ) २.१४.५ ५.११.६,७.११. १०;१६.१.७ सायर - ( = एक मुनि ) ४. ६.६ सायर - सागर (= समुद्र ) १.२.१०, ६.१.१०; ६.१७.६ सावरकुमार - सागरकुमार (भवनवासी देवीका एक भेद ) १६.९.३ शब्दकोश सायरदत्त - - ( = समुद्रदत्त सार्थवाहका दूसरा नाम ) ३.१०.१२ सार--त स -स्त्री० सारटी, २.६.६४, १०.३; १.९५, १.९.९,८,२.९ - सारय ३.७.४ — स्त्री० सरिया ७.१.६ सारंगस (ग) ३.२.७६ सारस-तस २.१२.५;३.१४.३; १०.५.२, १४.४.६ सारहीण -- सारहीन ( = साररहित) १२.६.९ सारहीण - सारथिना ३२.६.९ २४ Jain Education International साल -- शाला १.६.३,१.७.९,४.४.४ सालंकार --स + अलंकार ( = भूषण युक्त) १. ९.४ सालि -- शालि १.५.४ साव -- सर्व १४.९.६ सावज्ज -- सावध ( = दूषित ) १३.१४.१० सावय - श्रावक ३.११.२३.१३.८७.६.४; १५.१२.१० सावय--श्वापद ८.२१.६,१०.१२.५. सावित्थि श्रावस्ती (नगरी) १७.१२.२ साविया अविका १५.१२.१० सास -- श्वास ( = श्वासका रोग) २.१३.७३३.८.८ सास-- शस्य ( = फसल ) १.५.८ - सासय ६.३.११ सासण-- शासन ६.७.३,८.२२.६. सासय-- शाश्वत् १.१.६; ३.६.४; ३.९.१२,३.१६.६,४.८.४ V साह-- साधु (= साधना = सिद्ध करना) ० प्र० ए० साहउँ १०.१.९ वर्तο ० तृ० ए० साहइ ५.७.७ वर्तο वि० द्वि० ए० साहेज्जहि २. ५.४ भू० कृ० सहिय २.५.११९.५,४; १२.५.१४ पू० कृ० साहिवि २.७,६,५.९.२ साहण - साधन ( = सैन्य) १.१३.७४.६.९; ६.४.१;८.१२.१३; १०.१४.११; ११.५.१ साहव - साधव ( = साधुपन) २.१६.४ साहस-तस २.३.८;६.२.६ साहार - सत् + आधार ( = सहारा ) ४.२.२ साहु – साधु ३.१३.७ = साहुकार - साधुकार ( = साधुवाद) १३.२.१० सिंगरंग पहाड़की चोटी ७.१.२ सिंगत्थल - श्रंगस्थल १२.७.९ सिंगारियशृंगारित (शृंगारक ) १०.०.५ सिंदूर- १०.९.२,१२.१.९ सिंधु-तस सिंधु ( = नदी ) १.१९.२६.५.७. सिंसव - ( = सीसमका वृक्ष ) = सिंहासन -- सिंहासन ८.६. ११,८.१६.१० सिक्कर - शर्करा ( = टुकड़ा) १४.२९.१२. V सिक्ख - शिक्ष (= सीखना ) भू० कृ० सिक्खिय ४.१०.४ पू० कृ० सिक्खेवि ३.१.३ सिक्ख शिक्षा ४.९.१ सिक्स्थावय- शिक्षा २.०.२.२.१०.१२,२.११.१ सिज्जासण - शय्या + आसन ९.२.७ For Private & Personal Use Only [ १८५ www.jainelibrary.org
SR No.001444
Book TitlePasanahchariyam
Original Sutra AuthorN/A
AuthorPadmkirti
PublisherPrakrit Text Society Ahmedabad
Publication Year1965
Total Pages538
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Literature, & Story
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy