________________
१३६] पार्श्वनाथचरित
' [गुडासारि गडासारि-गुहाशारि (=हाथीका कवच और हौदा)१२.१.. गेह-त स ( घर) १.११.८१.१२.० ४.१०.६%) गुण-त स १.२.४१.४.१२
६.६.६% ८.११.५ गुणकर-त स ५.५.४
गो-त स (=गाय ) ३.१०.६, ६.१३.११%, १६.३.६ गुणजुत्त-गुणयुक्त ८.१.२
गोउर-गोपुर १.७.२; १३.२.६ गणठाण-गुणस्थान (= मिथ्यात्व, सासादन आदि १४
गोत्त-गोत्र ३.८.६, ७.१.२ गुणस्थान) ६.१७.३
गोत्तकम्म-गोत्रकर्म ६.१५.११; ६.१६.६ गणठाण-(= गुणोंका स्थान ) १.२१.६
गोधूलिय-गोधूलि ( वेला ) १३.८.१७ गुणडू-गुण + आक्य ( = गुणोंसे समृद्ध ) २.६.०६.६.३
गोमच्छि-(= एक चतुरिन्द्रिय प्राणी ) १८.३.६ गणणिउत्त-गुणनियुक्त (-गुणोंसे युक्त) ८.२.४
गोमउ-गोमायु-? (=शृगाल) १०.५.५ गणणिहि-गुणनिधि १.६..
गोमी-(=कनखजूरा) १८.३.५ गुणमहग्ध-गुण+ महार्घ ३.२.६
गोरोयण-गोरोचन १०.५.३, १४.१४.५ गुणयर-गुणकर ७.७.१
/गोव-गोपय् गणवाह-(= गुणोंका धारक) ३.१२.३
वि० कृ. गोइब्बउँ १.१५.. गणव्वय-गुणव्रत ३.७.३;३.१०.१9३.१०.१०
*गोवि-गोपी (= बाला; दे० ना० २.६६ ) १.५.४ गणसायर-गुणसागर ४.६.१
गोसीरिस-गोशीर्ष (चन्दन) ८.५.२, ८.२३.११; गुणहर-गुणधर (=प्रत्यंचा धारण करनेवाला; धनुष)
१.१.३; १३.११.. ११.१२.८
ग्गह-ग्रह १३.८.१; १३.८.२ गुणायर-गुण + आकर (= गुणों का भंडार) १.२.६; १.२१.११%3;७.१.१०
घंट-घंटा ८.१३.६, ८.१८.२; १५.३.६ गुणालंकिया-गुण +अलंकृता (= गुणोंसे अलंकृत) ७.१.६ घडा-घटा (=समूह ) ११.४.८ गुणाहिव-गुणाधिप (-गुणोंका स्वामी) १७.१७.४
घण-घन (=सघन) १.७.१०,५.२.४१४.११.६ १७.२४.४ गुणेसर-गुणेश्वर ( = गुणोंका स्वामी ) ८.१२.१०
घण-घन (=एक शस्त्र ) १०.६.५ गुत्त-(=गुप्तियोंसे युक्त ) ३.१.१,५.७.६
घण-घन (= तीनका पूरण-मान ) १६.१.७ गुत्त-गोत्र ३.३.८ ३.६.७
घणक्खर-घन +अक्षर (= सारभूत शब्दोंवाला) ७.३.८ गुम्म-गुल्म (= सेनाका विभाग) १२.५.६
घणणाउ-घनस्तनी १४.१४.१ गुरु-त स (= शिक्षा देनेवाला) १.१.८; २.१.८, ३.१३.., घणपवण-घनपवन (=जो तीन पवन लोकको घेरे हुए ४.६.६; ६.८.४; १.७.४
हैं उनमेंसे पहला ) १६.१७.१ गुरु-त स (=ज्येष्ट) १.२१.८
घणवाय-घनवात १४.१२.८ गुरु-त स (= अधिक)११.५.७
घणसार-घनसार (= कपूर) १३.४.४ गुरु-त स (= इस नामका ग्रह ) १३.६.११
घणोवहि-घनोदधि(=जो तीन पवन लोकको घेरे हुए हैं गुरु-त स ( = इस नामका दिन) १३.६.६
उनमेंसे दूसरा) १४.१२.८,१६.१७.१ गुल-(= गुड) ३.१४.१०
घर-गृह १.६.६ १.७.७; १.११.१; ३.६.१०; ६.१.७ *गुलुगुलुगुलंतु-( अनुर०%Dगुलु गुलु ध्वनि करता हुआ)
घरकम्म-गृहकर्म (=घरका काम-काज) १.११.६ ३.१४.७७ ६.१२.६
घरवास-गृहवास (=गृहस्थाश्रममें रहना) २.५.६ गुह-गुहा ६.४.६, ६.५.७
घरवासि-गृहवासिन् (= गृहस्थाश्रममें रहनेवाला) ४.६.४ गूढ-त स (= अप्रकाशिन) ७.६.६; १५.८.६
घरिणि-गृहिणी १.१०.४; १.१२.१; १.१३.१०, १.१४.४; गूढ-त स (= घूना) १.४.४
१.१५.३, १.१७.. गेदुव-कन्दुक १.३.६
Vघल्ल-क्षिप् गेय-गेय (= गीत) ८.५.५; ८.१८.५८.२०.४
(१=डालना) वर्त० तृ० ए० घल्लइ १३.११.३ गेयगाढ-(= गानेमें पक्का ) ६.६.८
(२ = फेंकना) भू० कृ० घल्लिय ११.५.१४,१२.३.१० गेविन-वेयक ६.२.१; १६.५.१०; १८.१६.२
(३ = निकलना) १.१९..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org