________________
१३२ पार्श्वनाथचरित
[कुरंगकुरंग-त स (=भीलका नाम) ५.१.३.५.१०.३,
केम-कथम् (हे. ४.४.१) ५.१.७, ८.१२.३; १२.१०.७ -कुरंगम ५.११.६५.११.६
केयार-केदार (= खेत ) १.५.४, १४.५.८ कुरंग-त स ( = मृग) १४.२१.६
-केयारा १.५.४ कुरव-कुरबक १४.२.४.
केयूर-त स २.१६.८ *कुरुलिय-(= पक्षियोंकी ध्वनि) १०.१२.३
केर-( सेवा) ६.६.७; १२.७.१२ कुल-त स १.१५.२.२.६.७.११.३.४
केर-(= संबंध सूचक परसर्ग) २.१०.५ कुलगिरि-त स (= श्रेष्ठ पर्वत) ४.४.१;५.१.३,१६.११.१
-केरउ २.१०.५ कुलपवय-कुलपर्वत १६.१४.३
-केरा १८.६.८ कुलपसूअ-कुलप्रसूता (=उत्तम कुलोत्पन्न) ४.४.८
–केरी १३.१५.४ कुलबहुअ-कुलवधू+क १०.१२..
केव-(= कथम् ) १.१६.७, १६.१.४ कुलभूसण-कुलभूषण३.८..
केवि-केऽपि १.१०.१० कुलयर-कुलकर (= युगके प्रारंभमें मनुष्योंका उद्धार करने
केवट्ट-केवट ७.१२.६ वाला महापुरुष)-१७.३.५,१७.६.१..
केवलगुण-त स (= केवलज्ञान) १५.१.५ कुलिया-(१) कुलोत्पन्न ६.४.११
केवलणाण-केवलज्ञान १.१.३, ६.१६.२ ( बहुशः) कुलिस-कुलिश (= वज्र) ८.१३.१८.२२.४१.४..
केवलि-केवलिन् २.१४.६ कुलिसदंड-वज्रदंड १४.१३.८
केसर-त स (= पुष्प-तन्तु ) ६.११.६ कुलीण-कुलीन १.१०.८.२.६.४
-केसराल (= केसरयुक्त) १४.२५.२ कुवलयदलक्ख-कुवलयदलाच (= नील कमलके पत्रके समान
केसर-त स ( सिंहकी भायाल ) ८.६.३ आँखोंवाला) ६.८.१०८.१६.३
केसरि-केसरिन् ६.२.६; १३.३.८ कुवि-कोऽपि; कमपि १.११.१०,२.७.१ ( बहुशः)
केसव-केशव( = नारायण) १७.७.१० कुविय- कुपित १२.६.४
कोइ-कोऽपि १.२.५; १.८.२ कुवियाणण- कुपित + आनन११.१२.१८
कोइल-कोकिल ५.२.४, ६.९.६; १०.५.१ कुसंग-कुसंग १६.४.१०
कोइलछय-कोकिलच्छद ( = कोकिल वृक्षका पत्ता ) १३.४.५ कुसग्ग-(= राजगृह नगर ) १७.१२.६ .
कोऊहल-कौतूहल (= कौतुकके कार्य) ८.१८.१० कुसत्थ-कुशास्त्र १३.१०.१०
६.१.८% १२.१५.१ कुसत्थल-कुशस्थल (=कन्नौज) 8.७.२,१३.२.३
कोंडलि-कुण्डली (=जन्मके समय ग्रहों की स्थितिका निर्देश ) कुसल-कुशलः १.१३.९,९.७.६ कुसील-कुशील १.१०. १४.२१.२. कुसुम-त स ३.१०.६; १०.५.७.
कोंत-कुन्त (=भाला ) १०.२.३, ११.१.११, ११.७.१ कुसुमंजलि-कुसुमाञ्जलि ११.८.१.
कोकण-(=प्रसिद्ध प्रदेश ) ११.५.१० कुसुमाउह-कुसुमायुध ३.२.६, ७.५.१०, ८.११.७
&V कोक-व्याहृ, (= बुलाना; हे. ४.७६)
भू० कृ० कोक्किय ५.६.२ कुसुमवास-(= कुसुमवृष्टि ) १२.१५.१५ कुहर-त स (= विवर ) २.१.८
प्रे० भू० कृ० कोक्काविय १.११.६; २.३.२ कुहिणि-(=मार्ग; दे. ना. २.६२) १.१४.५.१३.४.८
कोट्रवाल-कोटपाल ६.६.६ कूड-कूट ( = पर्वत-शिखर ) १.७.६
कोट्ठ-कोष्ट ( = एक ऋद्धि ) ५.८.२ कूड-कूट (= छल) १८.२.७
कोडाकोडी-कोटाकोटी ( = एक करोड़का एक करोड़से गुणा कूडत्त-कूटत्व ३.६.४
करनेपर प्राप्त संख्या )१७.४.८ कूअ-व-कूप १.६.५; ३.२.६; १.१०.६
कोडि-कोटि २.८.३, ६.३.२, १७.१६.१ केअय-केतक (= केवड़ा) १४.२.५
कोढ-कुष्ठ ३.८.१ ५.११.६ केउ-केतु ६.२.६; १६....
*कोण-(- काला, दे० ना० २.४५) १२.६.११ केऊर-केयूर ५.११.५, ७.११.८,९.१.१२
कोमल-त स ५.२.६, ६.१.८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org