SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
English Translation (preserving Jain terms): Sarvarthasiddhi This vessel (bhanda) brings great benefit, surpassing even speech and breath control (vagyoga) practices. Thus, the bodily activities (kayyoga) are of three types: audarika, vaikriyika, and karmana. The pure (shuddha) eightfold (ashtaka) is marked by purity. What then is the eightfold? It is the dual (ubhaya) - abstinence from speech, body, and begging, and the opposite - improper speech, body, and begging, which establish discipline and decorum. It is characterized by the activity of displaying the vessel (bhandimapradarshaka-karyavyapara). Elsewhere, it is ridiculous (upahsaniye) for other living beings. Due to the digestive fire (jatharagnivashaat), the one without hands (ahasta) and without arms (abahu) - due to the delusion (mithyadarshanaagrahat), hunger-afflicted (kshudabhyaadatattvaat) - the one with passions (sakashaya) is made, by a single act (avibhagena ekakaarena). The liquid (dravo), the invigorating (vrshya), and the intoxicating (abhishava) - the liquid is the rice porridge soaked for three watches of the night. The invigorating is that which increases the strength of the senses. The one with passions subsided (aparinada), the one with passions exhausted (ucchinṇa) - the improperly cooked (dushpakva) causes abdominal pain, so its consumption is not recommended. This is the solution. Regarding the karmic merit (satkarmapekshaya), the one without desire (nirutsuka) and with unobstructed natural inclination (shubhaparinama-niruddhasvaram) - how can it be a transgression (atichara)? Thus. The bodily completion (shariranirvarttiḥ) - the procedure (vidhi) of acceptance (pratigraha), etc. The eight limbs (ashtavangani) are mentioned. The pure conduct (punna) is of nine types, as stated. The ear, nose, eye, upper and lower lips, etc. are the subsidiary limbs (upanga). The banyan tree (nyagrodha), the ant-hill (svati), the uninterrupted structure (hundasamsthanam), and the cicada (asapātikā) are mentioned. The self-made noose (svayamkrtodvandha), the six classes of living beings (shatkaayaḥ), the four ways of death (marutpatana), and the restraint of the breath (prāṇāpātanirodhanam) are described.
Page Text
________________ 422]] सर्वार्थसिद्धि यिन्यामनेन भाण्डेन महान लाभ इति तदतिक्रम्य वाग्योगाश्च । एवं काययोगा औदारिकौदारिकमिश्र. गच्छति । वैक्रियिकर्वक्रियिकमिश्रकार्मणभेदात् पञ्च। शुद्ध यष्टकम् शुद्ध्या उपलक्षितमष्टकं शुद्धयष्टकम् । किं 8.719 पुनरष्टकमिति चेत् । मनोवाक्काय-भैक्षर्यापथशयना286.11 तदेवोभयं-प्रहासाशिष्टवागुभयं दुष्टकाय सनविनयप्रतिष्ठापनलक्षणम् । कर्मप्रयुक्तं भण्डिमाप्रदर्शककार्यव्यापारविशिष्ट । परत्र उपहसनीये प्राण्यन्तरे । 8.734 293.6 जठराग्न्याशयात् जठराग्निवशात् । अहस्त: .121 अबाहुः । मिथ्यादर्शनाद्यावेशात् मिथ्यादर्शनाद्याग्रहात् 287.12 क्षुदभ्यादतत्वात्-बुभुक्षापीडितत्वात् । आर्वीकृतस्य सकषायी कृतस्य । अविभागेन एका कारेण । 8.722 8.736 288.3 द्रवो वृष्यो वाभिषवः-द्रवो रात्रिचतुःप्रहरैः क्लिन्न ओदनादिः । वृष्यं इन्द्रियबलवर्धनं 295.12 अपरिणद उपशान्तकषायः। उच्छिण्णः क्षीणकषायादिः। अथवा अपरिणदो-नित्यकान्तमाषविकारादि। दूष्पक्वस्य प्रासुकत्वात्तत्सेवने को वादी। उच्छिण्ण-क्षणिकैकान्तवादी। दोषः । इति चेदुच्यते दुष्पक्वोऽक्लिन्नस्तत्सेवने चोदरपीडादिप्रादुर्भावादग्न्यादिप्रज्वालने महानसंयम 8.749 इति तत्परिहारः श्रेयान । 300.10 सत्कर्मापेक्षया-कर्मसत्तामात्रापेक्षया। 8.723 निरुत्सुकः पराङ्मुखः। शुभपरिणामनिरुद्धस्वरसं-- 288.8 परव्यपदेशः कथमतीचारः । इति । शुभपरिणामनिराकृतफलदानसामर्थ्यम् । सामिशुद्धस्व रसं ईषत्प्रक्षालितसामर्थ्यम् । चेदुच्यते, लोभावेशादतिथिवेलायामपि द्रव्योपायं परित्यक्तुमशक्मुवताऽन्यदातहस्तेन दाप्यते इति । 8.755 8.728 304.3 शरीरनिर्व त्तिः-शरीरनिष्पत्तिः। अंगो289.12 विधिः प्रतिग्रहादिक्रमः । पांग: तत्राष्टावङ्गानि। पडिगहमुच्चट्ठाणं पादोदगमच्चणं च पणमं च । उक्तं चमणवयणकायसुद्धी एसणसुद्धीए णवविहं पुण्णं ।। णलया बाहू या तहा णियंवपट्टी उरोय सीसंच। -[वसु०श्रा० 224] अट्ठ वदु अंगाई सेह उवंगा दुबेहस्स ॥ इति सप्तमोऽध्यायः । कर्णनासिकानयनोत्तराधरौष्ठांगुल्यादीन्युपाङ्गानि । न्यग्रोधो वटवृक्षः । स्वातिः वल्मीकः। हुण्डसंस्थानमविच्छिन्नावयवसंस्थानम् । असपाटिका चिचा। 8.755 8.732 305.8 स्वयंकृतोद्बन्धन-उद्वेगाद् गले पाशं 292.7 षटकायः • षड्जीवनिकायः। चत्वारो बद्ध्वा मरणार्थ वृक्षादावलम्बनम्। मरुत्पतनंमनोयोगाः सत्यासत्योभयानुभयविकल्पात्। तथा प्राणापातनिरोधनं गिरिपतनं च। 1. वसु० श्रा० , 224। 2. देहे सेसा उवंगाई ।-कर्म० गो०, गा० 28 । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001443
Book TitleSarvarthasiddhi
Original Sutra AuthorDevnandi Maharaj
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages568
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy