SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 420] **Sarvarthasiddhi** in! 8.602 8.626 239.11 **Purvottarabhava-prajnapananayo vyavaharanayaha**. 251.7 **Anabhoganikshepah punaranalomit रूपतयोपकरणादिस्थापनम्**. So'nant .. 1400 Tatpradosh ...100 6. 604 8.628 242.1 **Paramaniruddho buddhya avibhagabhedena bheditah**. 251.12 **Anabhivyaharatah**. **Vachanamanuchcharayathah**. Iti panchamo'dhyayah. Du:khashok ... in 8.630 252.11 **Vaishalavyavisesho dinatvaviseshah**. Yavilant:karanasya kalushitant:karanasya. Tivanu bhayoh atishyena paschattap:h. Kay...॥1॥ 8. 630 8.610 244.7 **Audarikadisaptavidhah kayah**: Audarikii- 253.8 **Asthiyyate (Astiiryate) pratijnayyate**. Darikamishrarvkriyikvaikriyikamishraaharakaaharakamishra- 8. 630 **Karmanalakshano**. Mishratvam cha kayasyaparipurntvam. 253.14 Na du:kham na sukhamityadi. Chikitshite hetuh: Shastraadih, sa na du:kham sukho va du:kharup:h sukharup:h va shubh ...॥3॥ Swarupena na bhavati jadatvat. Chikitsayaam tu yuktasya 8.614 Vaidyadayiryadi krodhadirasti sada du:kham syat du:khahetu Dharmoparjanatvat. Evam mokshasadhane hetuh upavasalo245.11 **Shubhayogasyapi jnanavaranadibandhahetu** chaadih, sa swarupena du:kharup:h sukharup:h va na bhavati. Tvabhyupagamat. Yatha uposhitada: pathato vishramya yastu tena yukto gurushishyaadih sa purvavat sukhadu:kharup:h taamiti vagaadiyogasya. Veditavyah krodhadisadbhavasadbhavaabhyam. Sakashay...141 Bhoot...॥12॥ 8.616 8.632 246.7 **Iranamiirya yamah yogah iti kayaadivyaapaarah ity arthah**. Asyapi tatparyamaah **gatiritity arthah**. 254.9 **Akshinashayah-grihaadavani vruttaabhi prayah**. Kayaadivarganalambi aatmapradeshaparispandah ity arthah. **Avarodhah (Anurodhah)-svikarah**. **Sivan kashayaadi dvaaram anavah marg:h yasya tattadvarakam** **Kashaya uday ...॥14॥ Karma**. 8. 636 256.6 **Atisandhan-vachanam**. Indriya150 6.618 247.15 **Vishasanam maranam**. 8. 336 **Nivartanah**॥9॥ 256.7 **Vyaparo panam vinashanam**. **Parangamaavaskanda parabhariyapaharah**.
Page Text
________________ 420] सर्वार्थसिद्धि in! 8.602 8.626 239.11 पूर्वोत्तरभावप्रज्ञापननयो व्यवहारनयः। 251.7 अनाभोगनिक्षेपः पुनरनालोमितरूपतयोप करणादिस्थापनम् । सोऽनन्त .. 1400 तत्प्रदोष ...100 ६. 604 8.628 242.1 परमनिरुद्धो बुद्ध्या अविभागभेदेन भेदितः । 251.12 अनभिव्याहरतः। वचनमनुच्चारयतः। इति पञ्चमोऽध्यायः। दुःखशोक ... in 8.630 252.11 वैषलव्यविशेषो दीनत्वविशेषः। याविलान्तःकरणस्य कलुषितान्तःकरणस्य। तीवानुभयो अतिशयेन पश्चात्तापः। काय...॥1॥ 8. 630 8.610 244.7 औदारिकादिसप्तविधः काय: औदारिकी- 253.8 आस्थीयते (आस्तीर्यते) प्रतिज्ञायते।। दारिकमिश्रर्वक्रियिकवैक्रियिकमिश्राहारकाहारकमिश्र- 8. 630 कार्मणलक्षणो । मिश्रत्वं च कायस्यापरिपूर्णत्वम् । 253.14 न दुःखं न सुखमित्यादि। चिकित्सिते हेतु: शस्त्रादिः, स न दुःखं सुखो वा दुःखरूपः सुखरूपो वा शुभ ...॥3॥ स्वरूपेण न भवति जडत्वात् । चिकित्सायां तु युक्तस्य 8.614 वैद्यादेर्यदि क्रोधादिरस्ति सदा दुःखं स्यात् दुःखहेत्व धर्मोपार्जनत्वात् । एवं मोक्षसाधने हेतुः उपवासलो245.11 शुभयोगस्यापि ज्ञानावरणादिबन्धहेतु चादिः, स स्वरूपेण दुःखरूपः सुखरूपो वा न भवति । त्वाभ्युपगमात् । यथा उपोषितादे: पठतो विश्रम्य यस्तु तेन युक्तो गुरुशिष्यादिः स पूर्ववत् सुखदुःखरूपो तामिति वागादियोगस्य। वेदितव्यः क्रोधादिसद्भावासद्भावाभ्याम् । सकषाय...141 भूत...॥12॥ 8.616 8.632 246.7 ईरणमीर्या यमाह योग इति कायादिव्यापार इत्यर्थः । अस्यापि तात्पर्यमाह गतिरित्यर्थः।। 254.9 अक्षीणाशयः-गृहादावनिवृत्ताभिप्रायः। कायादिवर्गणालम्बी आत्मप्रदेशपरिस्पन्द इत्यर्थः । अवरोधः (अनुरोधः)-स्वीकारः। सिवान कषायादिद्वारमानव: मार्गों यस्य तत्तद्वारकं __ कषायोदय ...॥14॥ कर्म। 8. 636 256.6 अतिसन्धान-वचनम् । इन्द्रिय150 ६.618 247.15 विशसनं मारणम् । 8. 336 निवर्तना॥9॥ 256.7 व्यपरोपणं विनाशनम् । पराङ्गमावस्कान्दा परभार्यापहारः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001443
Book TitleSarvarthasiddhi
Original Sutra AuthorDevnandi Maharaj
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages568
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy