SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## Chapter 8 **386]** 9. The three, two, nine, and sixteen categories of *darshanacharita*, *mohaniya*, *kashaya*, *yakashay*, and *vedaniya* are: *samyaktava*, *mithyatva*, and both of these, *kashaya*, *yakashay*, *hasya*, *rati*, *arati*, *shoka*, *bhaya*, *jugupsa*, *stri*, *pum*, *napumsaka*, *veda*, *ananta*, *anubandhya*, *pratyakhyana*, *pratyakhyana*, *sanjvalana*, and *vikalpa*. Each of these is one, and there are also *krodha*, *mana*, *maya*, and *lobha*. 10. *Naraka*, *tiryag*, *yoni*, *manushya*, *deva*. 11. *Gati*, *jati*, *sharira*, *anga*, *upanga*, *nirmana*, *bandhana*, *sanghata*, *samsthana*, *samhanana*, *sparsha*, *rasa*, *gandha*, *varna*, *anuguru*, *ladhu*, *upa*, *ghata*, *paghata*, *tapa*, *udyota*, *uchchvasa*, *vihaya*, *yoga*, *taya*, *pratyekasha*, *rotra*, *rasa*, *subhaga*, *susvara*, *shubha*, *sukshma*, *paryapti*, *sthira*, *adeya*, *yasha*, *kotti*, *seta*, *rani*, *to*, *artha*, *karatva*. 12. *Uchcha* and *nicha*. 13. *Dana*, *labha*, *bhoga*, *upabhoga*, *virya*. 14. *Adita*, *tisri*, *antaraya*, and *trinshat* are equal to *sagara*, *koti*, *koti*, and *para sthiti*. 15. *Saptati* is for *mohaniya*. 16. *Vimshati* is for *nama* and *gotra*. 17. *Trayastri* is equal to *sagara* for *ayush*. 18. *Aparadvadash* is for *muhurta* for *vedaniya*. 19. *Ashtau* is for *nama* and *gotra*. 20. *Sesha* is for *antarmuhurta*. 21. *Vipaka* is *anubhava*. 22. *S* is like *nama*. 23. *Tatascha* is *nirjara*. 24. *Nama* and *pratyaya* are *yoga* in all places, and are *sukshma* and *aikakshetra* in their *avagaha* and *sthita*. They are *sarvatma* in all *pradesha*, and are *ananta* and *antapradesha*. 25. *Sadya*, *shubha*, *ayur*, *nama*, and *gotra* are *punya*. 26. *Ato* other than this is *papa*. **End of Chapter 8** ## Chapter 9 1. *Asrava* *nirodha* is *samvara*. 2. *Samvara* is through *gupta*, *samiti*, *dharma*, *anupreksha*, *parishad*, *jaya*, and *charitra*. 3. *Tapas* is *nirjara*. 4. *Samyagyoga* is *nigraha*, and *nigraha* is *gupta*. **747** **752** **754** **756** **758** **760** **762** **764** **766** **768** **769** **771** **773** **775** **776** **779** **781** **783** *Samyaktava*, *mithyatva*, and both of these 1. *Darshanacharita*, *mohaniya*, *kashaya*, *yakashay*, and *vedaniya* are the three, two, nine, and sixteen categories. *Kashaya*, *ananta*, *anubandhya*, *pratyakhyana*, *pratyakhyana*, *avaran*, *sanjvalana*, and *vikalpa* are each one. *Krodha*, *mana*, *maya*, and *lobha* are also included. ||10|| *T. Bha.* 2. *Purvya*, *guru* - *T. Bha.* 3. *Yashansi*, *seta*, *rani* - *T. Bha.* 4. *Tirthakrutva* and *cha* - *T. Bha.* 5. *Dana* etc. - *T. Bha.* 6. *Nama* and *gotra* are *vimshati* - *T. Bha.* 7. *Manyayush* is *kasy* - *T. Bha.* 8. *Antarmukhurta* - *T. Bha.* 9. *Anubhava* - *T. Bha.* 10. *Vagadha* *sthita* - *T. Bha.* 11. *Sadvedya*, *samyaktava*, *hasya*, *rati*, *purushaveda*, *shubha*, *ayur*, *nama*, and *gotra* - *T. Bha.* 12. This sutra is not in *T. Bha.* **784** **788** **790** **792**
Page Text
________________ 386] सर्वार्थसिद्धौ 9. दर्शनचारित्रमोहनीयाकषायकषाय वेदनीयाख्यास्त्रिद्विनवपोडशभेदाः सम्यक्त्वमिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्नपुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्यख्यानसंज्वलन विकल्पाश्चैकशः क्रोधमानमायालोभाः । 10. नारकतैर्यग्योनमानुषदैवानि । 11. गतिजातिशरीराङ्गोपाङ्गनिर्माणवन्धनसंघातसंस्थानसंहननस्पर्श रसगन्धवर्णानुगुरुलधूपघातपघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरोरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेय यशःकोत्तिसेतराणि तोर्थ करत्वं च । 12. उच्चैर्नीचैश्च । 13. दानलाभ भोगोपभोगवीर्याणाम् । 14. आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटोकोटयः परा स्थितिः । 15. सप्ततिर्मोहनीयस्य । 16. विंशतिर्नामगोत्रयो: " 1 17. त्रयस्त्रित्सागरोपमाण्यायुषः । 18. अपरा द्वादश मुहूर्त्ता वेदनीयस्य । 19. नामगोत्रयोरष्टौ । 20. शेषाणामन्तर्मुहूर्ता:" । 21. विपाकोऽनुभव: । 22. स यथानाम | 23 ततश्च निर्जरा । 24. नामप्रत्ययाः सर्वतो योग विशेषात्सूक्ष्मैकक्षेत्रावगाह स्थिताः सर्वात्मप्रदेशोष्वनन्ता नन्तप्रदेशाः । 25. सद्यशुभायुर्नामगोत्राणि "पुण्यम् । 26. अतोऽन्यत्पापम्” । इत्यष्टमोऽध्यायः । नौवाँ अध्याय 1. आस्रवनिरोधः संवरः । 2. स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः । 3. तपसा निर्जरा च । 4. सम्यग्योग निग्रहो गुप्तिः । Jain Education International 747 752 For Private & Personal Use Only 754 756 758 760 762 764 766 768 769 771 773 775 776 779 781 783 सम्यक्त्वमिथ्यात्वतदुभयानि 1. दर्शनचारित्रमोहनीय कष । याकषाय वेदनीयाख्यास्त्रिद्विषोडशनवभेदाः कषायानन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानावरणसं ज्वलनविकल्पाश्चैकशः क्रोधमानमायालोभा हास्य रत्य रतिशोकभय जुगुप्सास्त्रीपुंनपुंसक वेदाः ॥10॥ त. भा. । 2. पूर्व्यं गुरु - त. भा. । 3. यशांसि सेतराणि त. भा. 4. तीर्थकृत्वं च । त. भा. । 5 दानादीनाम् त. भा. । 6 नामगोत्रयोविंशतिः । त. भा. । 7. माण्यायुष्कस्य त. भा. । 8. -मन्तर्मुहुर्तम् त. भा. । 9 नुभावः त. भा. । 10. वगाढस्थिताः त. भा. । 11. सद्वेद्यसम्यक्त्व हास्य रति पुरुषवेदशुभायुर्नामगोत्राणि त. भा. । 12. त. भा. में यह सूत्र नहीं है । 784 788 790 792 www.jainelibrary.org
SR No.001443
Book TitleSarvarthasiddhi
Original Sutra AuthorDevnandi Maharaj
AuthorFulchandra Jain Shastri
PublisherBharatiya Gyanpith
Publication Year1997
Total Pages568
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, & Tattvarth
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy