________________
१ रिसहसामि-२ भरहचक्कवट्टिचरियं । सत्यवाहो । एवमेयं घोसणमायण्णिऊण एको बहुदेस-णयरदिट्ठसारो परिणयवओ' असूयाए धणस्स सव्वाहिगारचिंतयं माणिभद्दमुवडिओ वणिओ । भणिओ य तेण माणिभद्दो जहा-अहो भदमुह ! किं तुम्ह सत्यवाहस्स अस्थजायमत्थि ?, केरिसा वा गुणा ?, किं पभूयं वित्तं ?, किं वा दाउं समत्थो ? त्ति । तओ एयमायण्णिऊणं विम्हउप्फुल्ललोयणेणं भणियं माणिभद्देणं-भद्द ! अम्ह सत्यवाहस्स किं पि अस्थि, किं पि णस्थि । णणु सामण्णमेयं, विसेसो भाणियन्यो । सुणसु जइ विसेसत्थी-" इह अम्ह सामियस्स एक्कं चेव अस्थि विवेइत्तणं, एक्कं च णत्थि अणायारो । अहवा दुवे अत्थि परोक्यारित्तणं धम्माहिलासो य, दुवे य णत्थि गयो कुसंसग्गी य । तिष्णि अस्थि कुलं सीलं रूवं च, तिण्णि य णत्थि पैराहमदंसित्तणं उत्तुणत्तं परदारपसंगो य । चत्तारि अत्थि धम्म-ऽत्थ-काम-मोकवा, चत्तारि य णस्थि णियाणाणुबंधो इड्ढीगारवो विसयलोलुयत्तण णिस्मुह-दुक बत्तणं च । पंच अस्थि णाणं विष्णाणं विणओ कयण्णुयत्तणं पणइयणमणोरहपूरणं च, पंच य णत्थि असग्गाहो असमंजसकारितगं दीणभावो अत्थाणरिणिओओ फरुससंभासित्तणं च त्ति । ता सोममुह ! एकमाइ अम्ह सामियस्स किंचि अत्थि, किंचि गत्थि । किंच-विमलेसु गुणेसु श्यणबुद्धी, ण पाहाणखंडेसु। सीलमेवाहरणं, ण बज्झो सुवण्णाइअलंकारभारो । दाणकम्मे पैवित्ती, ण कामभोगेमु । जसम्मि लोहो, ण अत्योवजणे त्ति । अवि य
सच्छाओ गुणजुत्तो णिलओ सच्चस्स णम्मयाकलिओ। विझगिरि व्य विरायइ महुमित्तो फलसमिद्धो य"॥२९॥ तओ 'अहो से वयणविण्णासो, अहो भावगरुओ समुल्लावो' त्ति चिंतिऊण असूयं उज्झिऊण भणियं वणिएणं-सव्वमेयं जुज्जइ त्ति एवंगुणकलियस्स एवमाघोसणं काउं । ति भणिऊण गओ वणिओ।
एत्थन्तरम्मि धम्मघोसायरिएण पेसियं आगयं साहुजुयलयं । वंदियं माणिभद्देणं, पुच्छियं च आगमणप्पओयणं । भणियं साहूहि- 'देवाणुप्पिय ! अम्हे धम्मघोसायरिएण पेसिया धणसत्थवाहसमीवं । सो य किल वसन्तउरं पत्थिओ। तेण सह आयरिया वि गंतुमिच्छन्ति, जइ सत्थवाहो अणुमण्णइ' । तेण भणियं-भयवं! अणुमगहो त्ति, किं पुण आयरिएहिं सयमेव गमणावसरे सत्थवाहो दहब्बो त्ति । एवं भणिऊण वंदिऊण य पेसिया साहुणो, गया य । कहियमायरियाणं-अणुमयं तेसिं।
तओ पसत्थे तिहि-करण-णक्वत्ते सोहणे लग्गे कयं पत्थाणं सत्थेणं। आवासिओ बाहिरियाए सस्थवाहो । उच्चलिओ साहुजणपरियरिओ धम्मघोसायरिओ । दिवो य सत्थवाहो । वंदिऊण तेणे भणियं-किं भयवं! तुम्हे वि गंतुमणा?। आयरिएहिं भणियं-तुम्हाणुमईए । तओ सत्यवाहेण सदाविओ सूत्रकारो, भणिओ य-जाए विहीए जीए वाराए जं वा भोयणं आयरियाणं सपरिवाराणं रोयड तीए वाराए तमेसिं तुमए दायव्वं ति। आयरिएहि भणियं-देवाणपिया! ण एस अम्हाणं कप्पो, जैओ अम्हाणं अकयमकारियमसंकप्पियं, गिहत्थेहिं अत्तहा उवकयं, महुयरवित्तीए पाविऊण आहारजायमालोइऊण य गुरुणो; तेहिं जहारिहमणुजोइयं अरत्तदुट्ठाणमणुण्णायं ति। ___एत्यंतरम्मि ढोइयं सस्थवाहस्स परिणयचूयफल पडहत्यं पडलगं । तं च द ठूण हरिसियमणेण भणियं सत्थवाहेणएयाणि तुम्ह जोग्गाणि, गेण्हह, कीरउ अम्हाणमणुग्गहो त्ति । आयरिएहिं भणियं-देवाणुपिया ! संपयमेव भवओ णिवेइयं जहा गिहत्थेहिं अप्पणवा उवको आहारो कप्पइ अम्हाणं, कंद-मूल-फलाइअं तु असत्थोवहयं छिविउं पि ण वट्टइ, किं पुण भविश्वउं ? तो तमायण्णिऊण भणियं सत्यवाहेण-अहो दुकरा पव्वज्जा, विसमंधम्माणुट्ठाणं, अहवाण सुहेण अच्चंताबाहसोक्खो मोक्खो पाविजइ त्ति, एवं च तुम्हाण अम्हेहिं अप्पं पओयणं ति। पसंसिऊण पुणो भणियं-भयवं! सुहेण वच्चह, जेण केणे वि पओयणं तमम्हाण साहेजसु । त्ति भणिऊण वंदिऊण य पेसिया आयरिया । गया य। आवासिया विवित्तदेसे फासुए थंडिले। दिण्णं च पच्चूसे पयाणयं । ____ को य कालो वट्टिउं पयत्तो ?-हिमोलुग्गणलिणिपणइणी दट् ठूण व हिमायलाहिमुहं पत्थिओ दिवसयरो । तओ
१ ओ धणस्स सू । २ परा(ह)मदेसित्तणं, सू , पराहम्मदसित्तणं उत्तुणतणं जे । ३ कयन्नत्तण जे । ४ कारितं जे । ५ एवमादीह अम्ह जे । ६ पयत्ती जे । ७ मह मित्तो जे । ८ एवमादिघोसणं जे । ९ ते पसत्थे तिहिणक्खत्तमुहुत्ते सो जे। १० परिवारिओ जे । ११ ण य भ जे ! १२ दायव्वं । आय सू। १३ णुप्पिया जे। १४ जयो अकय सू । १५ अत्तणढाए उव जे । १६ णायन्ति सू । १७ पडहच्छे सू । १८ जोगाणि सू । १९ गुप्पिया जे । २० सोखो मोसु । २१ केणावि जे । २२ हिमालयाहि जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org