________________
१ रिसहसामि- २ भरहचक्कवट्टिचरियं । वियसियचंपयगोरी कुवलयदललोयणाऽलिकुलकेसी । संकेयं पिर छाउ तुह महुलच्छी गउज्जाणे । ११॥
भणियं च सेटिमुएणं-देव ! जं मए विण्णवियध्वं तमणेण चेव वंदिणा विण्णवियं, ता देव ! माहवसिरिसफलयावायणेण उज्जाणगमणेण कीरउ पसाओ । 'एवं भवउ' त्ति भणिऊण राइणा सदिओ पडिहारो, भणिओ य-जोणावेहि एयमत्थं डिंडिमेणं नयरीए जहा-राया रइकुलहरं णाम उज्जाणं कीलानिमित्तं पच्चूसे गमिस्सइ, ता पउरजणवओ वि अत्तत्तणो विहवेणं सबवलेणं गच्छउ त्ति । पडिहारेण य आणासमणंतरमेव 'जं देवो आणवेईत्ति भणिऊण सव्वं संपाडियं । 'तुमए वि पच्चूसे वयमणुगंतव्य' ति भणिऊण विसजिओ सेटिसुओ।
पच्चूसे राया अंतेउरसमेओ विसेमुज्जलनेवत्थपरियणपरियरिओ सस्थावेसवुण्णं पिव लायण्णं तरुणियणस्स विक्खिरंतो णिग्गओ णयरीओ । पत्तो रइकुलहरं उजाणं । सायरचंदो वि असोयदत्तवयंसयसमेयो महया रिद्धीए गओ उज्जाणं, अण्णो वि पउरजणवओ अत्तऽत्तणो विहवेणं ति । पवत्तो य कीलिउं ।
तो पबत्तासु णयरचच्चरीसु, वियंभिए हलबोले, आरूढे णिब्भरे कीडारसे एकाओ आसण्णाओ वणणिगुंजाओ 'परित्तायह परित्तायह' त्ति सणाहो उच्छलिओ महंतो इत्थिजणकोलाहलो। तओ तमायण्णिऊण धाविओ साहससहाओ सायरचंदो । दिट्ठा य पुन्नभद्दस्स धृया पियदसणा णाम कुमारी बंदियाणं मझगया अणिलचलियकयलीपत्तं पिव वेविरसरीरा । तो दक्खभावत्तणओ धीरयाए चित्तस्स, संखुद्धयाए वंदियाणं, मुन्नहत्थपओगेणं एक्कस्स छुरियमवहरिऊण मोयाविया वंदियाणं सेटिधूया । तीए वि तं दठूण चिंतियं-को पुण एसो अकारणवच्छलो महपुण्णरासि व्व आवईए समुवट्ठिओ ? । तीए य उवयारक्खित्तहिययाए रूवालोयणविम्हउप्फुल्ललोयणजुयलाए कालक्कमुम्मिल्लजोव्वणवियाराए पयडिओ तस्सुवरि अॅवत्ताहिलासो । एत्थंतरे पिणा उवलद्धवंदियखुत्तंतेणं णीया सभवणं पियदंसणा, इयरो वि पियदसणारूवक्वित्तहियओ पयडियमयणवियारो मित्तेणं असोगदत्तेणं ति।
जाणिओ एस वुत्तंतो पिउणा सामण्णेणं जणपरंपराओ, विसेसेणं सदासचेडीउ ति । सदिऊण य अणुसासिओ पुत्ती जहा-" पुत्त ! सबकलाकुसलस्स विणीयस्स अणुब्भडवेसा-ऽऽयारस्स णत्थि ते उवइसणिज्जं तहा वि 'गुरुयणेणं तुह सणाहत्तणं पयडियव्वं' ति काऊण भण्णसि, पुत्त ! अम्हे ताव वणिया कलोवजीविणो साहु वेससमायारा, अम्हाणं च जोव्वणं पि वुड्ढसहावयाए, संपया वि अणुब्भडवेसरगहणेणं, रइसम्भोगो वि पराऽणुवलक्खो, दाणं पि अवहुजणविण्णायमलंकारो त्ति । किंच सव्वं पि अत्तणोऽणुरूवं कीरमाणं लोयं रंजेइ । अण्णं च जो एस तव वयंसओ सो अतीवमायावी, तुह उज्जुयस्स वि वंको, पयतीए वंचणपरायणो, अवि य___ अणं काऊण मणे अण्णं वायाए भासइ अणज्जो । णिव्वडइ फैलेणऽण्णं तुज्झ अणजस्स मित्तस्स ॥१२॥ सबहा, किं बहुणा? इह-परलोए य अविरुद्धायारेण होयव्वं"। ति वयणावसाणे य चिंतियं सेट्ठिसुएणं जहा-ताएण उवलक्खितो बंदियण-कुमारीवइयरो, फुडऽक्खरं च दृसिओ मह मित्तो, तओ अहमवि तहेव उत्तरं देमि । त्ति चिन्तिऊण भणियं-"जं ताओ आणवेइ तं मए अवितहं तहेव कीरइ त्ति । धण्णा हु गुरूवएसमायणं हवंति, किंतु "देव्वजोएण तं किं पि समावडइ जेण समालोयणावसर एव ण होति त्ति । किं पुण जेण तुम्हे लज्जिया होह तमहं पाणसंसए वि ण करेमि त्ति । जो पुण मेत्तदोसो भणिओ तारण सो महमुवलम्भो च्चिय ण होइ तस्सेवे दोसो गुणो वा । अण्णं च तायस्स केण वि अणज्जेण अणज्जं णिवेइतं, जओ जाणइ ज्जेव ताओ णेहस्स कारणाणि । तं जहा-समाणजाइत्तणं एगणयरनिवासो सहपंसुकीलणं दंसणऽभासो परोप्पराणुरायाकण्णणं परोवयारकरणं समाणसील- वसणया य । एयाणि य सव्वाणि तत्य संति । कइयवकारणं पुण तहाविहं ण किंचि दीसइ । एवं च काऊण तक्केमि 'जारिसो सो तारण संभाविओ तारिसो ण होइ ति मह मई युत्ता। ___ संबंधेइ पयत्थे अन्नो च्चिय को वि अन्तरो हेऊ । परिचयजणणं पुण वज्झकारणं तेण को हो ? ॥१३॥ ताय ! किं वा मायावित्तणेणमा(म)म्हाणं करिस्सइ"। त्ति भणिऊण संठविओ ताओ । सेटिणा वि पुत्तऽभिप्पायं
१ जाणावेह जे । २ नामुज्जाणं जे । ३ नेवच्छ जे । ४ अच्चंता जे । ५ पिउणा जे । ६ साहिऊण जे । ७ तुह जे । ८ फले अण्ण जे। ९ तत्तो जे। १० देवजोएण जे। ११ व सो दोसो जे । १२ °णि सव्वा सू । १३ अंतरे जे । १४ °ण करिस्सइ जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org