________________
५२
सप्तम परिशिष्टम् ।
३७५ रजमकाजावासो, दारं गरयस्स, सुक्यपडिपंथो । दुक्खपरंपरहेऊ, पुणरुत्तमणत्थसंबंधो ॥
राज्यश्रीनिन्दायाम् १८१ २० रज पिचलं जा कह वि जणइ अणियाहिमाणसोक्खाई । एकम्मि चेव जम्मम्मि णेह णिहणं भवसयाई ।
२१७ ५० रणं पि होइ बसिम जत्थ जणो हिययवलहो वसइ । पियविरहियाण वसिमं पि होइ अडईए सारिच्छं । प्रियसंयोगे १२७ ३७ रविणा विणा तमोहेण णहयलं मइलिय मिरवसेसं । ‘णिहुओ ता होति खलो परस्स खलियं ण जा लहा॥ दुर्जने ४६ १६९ रंभोरुगन्भसच्छहजंघाजुवलं पि पंकयमुहीण । कम्नवसय णरं किं धरेइ गरयम्नि निवडत ? ॥
नारीदेहनिन्दायाम् २८ ७७ रायउल-तकरा-ऽऽरक्खिय-ऽग्गि-णीरेण अवहियम्मि धणे । जे दुक्ख होइ धणीण तस्स भाइ ण जिल्लोहो ॥ दारिद्रयप्रशंसायाम् ३२२ ६३७ रायाहितो जायइ हो सम्वत्थ जंतुणो धणियं । जो हो सो राओ, जो राओ तत्थ दोसो वि॥
रागपरिहारे ३३४ ४९५ रुठ्ठो पढम हिययतरन्भकुल्लसियतिब्वसताबो । अप्पाणे चिय णिहर रोइशाणोवगयचित्तो ॥
क्रोधे ३३२ ४६. कहिरदमंसपेसीदलग्गचम्मावछाइए अहरे । परिणयबिंबफलुपेक्खणम्मि राईण विण्णाण ॥
नारीदेहनिन्दायाम् १७. " रूढपणय पि पेम्म बिहडइ पडिकूलयाए महिलाणं । इय भाविऊण सुंदरि ! पियाणुकूल वबहरेखा ॥
स्नेहे १.१ ३. रूपं सा च मनोहरा चतुरता वक्त्रेन्दुकान्तिः स्फुटा, विन्बोका हृदयङ्गमाः स्मितसुधागौं च तदभाषितम् । लावण्यातिशयः सखे । पुनरसौ तस्प्रेक्षित सस्पृहम् , मुग्धायाश्चरितं नितान्तसुभग तत् केन विस्मयते । ॥
मुग्धायाम् २१ १८ वं सुकलुप्पत्ती कलासु कुसलत्तणं विणयजुत्तं । पढमालवणमगम्वो न होइ थेवेहिं पुण्णेहिं ।
पुण्ये १५५ रे जीव । तई सई चिय रइया दुक्खाण एस रिछोली । अमुणतेणाणथं घण-जब्बोण-जाइमत्तेणं ॥
निर्वे दे १४ रोगणिमित्त पावं, पावनिमित्त तु असुभया जोगा । अण्णाणमोहियमती ताण निमित्तं तुम जीव। ॥
निर्वे दे लच्छी बहुच्छल चिय, जीय बहुवसणसंकडकडिल्ले । पहियं जियाण तह जोवण पि विरसम्मि संसारे ॥ लद्धे विहु मणुयत्ते खेत्ताइसमग्गजोयजुत्ते वि । जाय पुणो वि दुलहो जयम्मि जिणभासिओ धम्मो ॥
जनधर्मे । लम्भति खवियपडिवक्वपक्वलक्खा वि रजसंभोया । ण उणो संसारायडपडणुद्धरणक्खमो धम्मो ॥
" २४९ ५१ सम्भत्ति मणहरोवणयपवरसुरसुंदरीसणाहाई । इंदत्तणाई. उणो णरेहिं मोक्खप्फलो धम्मो ॥
" २४९ ५३ लन्भंति रुइरकरि-तुरय-संदणुदामपतपाइका । णिव्वाणकारणं ण य कहिं पिजिणभासिओ धम्मो ॥ लन्भंति रूव-सोहग्गकलियविण्णाणणाणविजाओ। ण उणो भवज लहिनिबुडमाणजणतारणो धम्मो ॥ लम्भंति लोललोयणछडप्पहुभासियावयंसाओ । दइयाओ रूव-सोहागमालिणीओ, ण जिणधम्मों ॥
" २४९ ४८ लन्भंति विविहमणि-कणय-रयण-भवणोवहोयसंजुत्ता । रिद्धिविसेसा, ण उणो कहि पि जिणभासिओ धम्मो ॥ ललकणिस्यवियणाउ घोरसंसारसायकव्वहणं । जीए कएण तुलिज्जति जयइ सा पिययमा लोए ॥
नारीप्रशंसायाम् लल्टकमुक्कबुकारपहरणिभिन्नसुहडसंघाए । मरणं पि रणम्मि वरं भडाण, ण हु खलजणुप्फेसा ॥
शौर्ये ६. . लहिऊणं मणुयभवं सोग्गइगमणेककारणमणग्छ । माणिकं पिव दुलहं विसयपसंगेण हारवियं ॥
विरागे ९९ १८ लंधिज्जइ मयरहरी, अप्पा खिप्पइ भिगुम्मि घोरम्मि । पइसिजइ गुरुजालाकरालिए हुयवहे लिए ॥ दुक्खजिओ चइज्जइ तणं व तुलिऊण अत्थसंघाओ । अप्पा दिजई अयसस्स खग्गधाराए व जहिच्छं । लघिजइ सुहिवयणं, ण गणिजइ गुरुयणो कुलं सीलं । लंजा वि परिचइज्जइ सह बंधुयणेण णीसंकं ॥ कि बहुणा ?, हयसंसारसायरुव्वहणदुक्खपटिबंधो । आयामिजइ दइयस्स कारणा माणुसस्स जए ।
स्नेहे १२४ १९-२२ चायण-रूव-ओन्वण-सरीर-संघयण-कंति-सोहाओ । जीवाण जीवियं तह बलं च पतिसमयमोसरइ ॥
निर्वे दे १४३ ४३ . लायण्ण रूवं जोव्वणं च महिलागुणा य सोहग्गं । माणसिणीण माणेण णिययमंगे विलिज्जति ॥
मानपरिहारे ४८ २१९ लोए वि वण्णियं 'अप्पमाइणो होई अत्यसिद्धी' । किं पुण जइणो पढमें जं अंगं धम्मसिद्धौए ? ॥
अप्रमादे ३१६ ५६७ बच्चइ अहिं जहि चिय घेत्तुं धण्णो सुधम्मपच्छयगं । पावइ तर्हि तहिं च्यि सुहमउलं णस्थि संदेहो ॥
धर्मकरणे १६२ . बच्चइ जहिं अहिं चिय भोगपिवासाए विडिओ पुरिसो । पावइ तहिं तहिं चिय पुणेहिं विणा पर किलेसं ॥
दुर्भगे ११३ ६९ वनप्रकोष्ठकरजापचपेटघातनिपिष्टदन्तिदशनोत्कटमौक्तिकोषः । सिंहः पहायविकलोऽपि दलत्यरातीनन्तर्गतं ननु सदैककमेव सत्वम् ॥
सत्वे २. वणियाण बंभणाण य करसणियाण य कमागया वित्ती । विकमभोजा जायइ पुहई पुण णरवरिंदाण ॥
शौर्ये २४२ २७१ वयणं वयणं चिय होइ केवलं सयलअत्थपरिहोणं । णिब्वडइ भुयबलेणं जयम्मि पुरिसाण माहप्पं ॥
" १३२ १६ परमिह खाइरअंगारतावियं लोहणिम्मियावयवं । उक्गहिऊण सुत्तं महिलं ण उणो सरायमिणं ॥
नारीनिन्दायाम् ६२ ५७ ववगयजोब्वणगश्यत्तणेण णिहुयाइं पयइधवलाई । सस्सलिलाई व सरए जराए आयंति हिययाई ॥
जरायाम् ३. ९७ वक्हरइ अण्ण[ह] यि सुद्धसहावो जयम्मि साहुजणो । मण्णइ तमण्णंह चिय दुट्ठसभावो खलयणो ति ॥
दुर्जने २९० २४४ बसणम्मि ऊसवम्मि य एकसहावा हवंति सप्पुरिसा । 'जारिसमो चिय' उपए भत्थमणे तारिसो सूरो'॥ सहिष्णुतायाम् ६८ १५१ वरणम्मि समावडिए पयई ण हु कह वि सुपुरिसों मुयइ । 'राहुमुहगहियमुक्को वि तषइ सूरो धरावीढं' ॥
बसणसयसंकडिल्लम्मि त्रिवइ संसारसायरे महिला । जीवतं चिय पुरिसं, मय पिंजरए दुरतारे ॥ नारीनिन्दायाम् ॥ ५॥ Jain Education International For Private & Personal Use Only
www.jainelibrary.org