________________
चउप्पन्नमहापुरिसचरियं । जह बीएण विणा होइ णेय सयला वि सासनिप्फत्ती। तह धम्मत्थीण ण होइ गण धम्मो दयाए विणा ।।२०३।। जह रहवर-तुरय-गैइंदसंकुलं साहणं विणा पहुणो। सोहं ण देइ, धम्मो दयाए रहिओ तह जतीण ॥२०४॥ जह णयरं ण लहइ वियडगोउरदारविरहियं सोहं । धम्मुज्जुयाण ण लहइ तहेव धम्मो दयाए विणा ॥२०५॥
जह सलिलं वारिहरुण्णतीए ण विणा कहिं पि संपडइ । तह धम्मो पाणिदयाए विरहिओ णेय संपडइ ॥ २०६॥ इय सव्वभूयदयदाणकारणो जो जयम्मि सो धम्मो । जत्थ ण दया मुणिजइ जयम्मि सो केरिसो धम्मो? ॥२०७॥
तओ एयमायण्णिऊण कढेण जंपियं जहा-पत्थिवमुयाणं रह-तुरय-कुंजराईण परिस्समो धम्मो, धम्मं पुण जइणो वियाणन्ति । ताव य भणिओ भयवया एको णिययपुरिसो जहा-रेरे ! एयं खोडिं दरदड्ढं कुहाडेण फोडेसु त्ति । तओ. 'जमाणवेसि त्ति भणमाणेण दोफालीकया खोडी। विणिग्गयं महल्लं णागकुलं । तत्थ पुलइओ ईसीसि डज्ममाणो एको महाणागो। तओ भयवया णिययपुरिसवयणेण दवाविओ से पंचणमोकारो पचक्खाणं च, पडिच्छियं तेण । ताव य कयणमोकार-पञ्चक्खाणो कालगओ समाणो समुप्पणो णागलोयम्मि सयलणागलोयाहिवत्तणेणं ति।
एत्थावसरम्मि य समुच्छलिओ 'साहु साहु' ति कलयलो-अहो! परिणाणं पस्थिवमुयस्स, अहो ! विवेयया, अहो ! सत्यत्थावगमो, अहो! पयतिपसण्णत्तणं, अहो! धम्मावबोहो त्ति । तमायण्णिऊण विलिओ परिवायओ काऊण कट्ठयरमण्णाणतवं कालगओ समाणो समुप्पण्णो मेहकुमारमज्झम्मि भवणवासित्तणेणं मेहमाली णाम । भयवं पि पविट्ठो गयरिं। एवं च मुहमच्छंतस्स जंति दियहा।
अण्णया य समागओ मलयमारुयपहल्लिरुव्वेल्लमाणतरुलयावलओ णिवडंतपाडलाकुसुमपडलपच्छाइयमहिमंडलो उब्भिण्णसहयारमंजरीधूलिधूसरिजमाणणहयलाहोओ महुमयमुइयमहुयरझंकारमुहलियदियंतरालो कोइलकुलकलरवायण्णगुत्तत्थपंथियजणो कुरवयकुसुमुक्केरवाउलिज्जमाणमुद्धफुल्लंधुओ वसन्तमासो र्ति, अवि य
सहयारमंजरीपुंजपुलयणुप्पण्णकामउल्लाले । कोमलमलयाणिलचलतरंगियाणंगकेउम्मि ॥ २०८ ।। महुमत्ततरुणिगंडूससेयकंटइयबउलविडवम्मि । कंकेल्लिचलणतालणरणन्तमणिणेउररवम्मि ।। २०९ ॥ वियसंतकुरवउक्करपरिमलल्लीणभमिरभमरम्मि । अविरलकुसुमुग्गयधूलिधूसरिजंतदिसिवलए ।। २१०॥ महुमत्तमहुयरीमहुरजणियझंकारबहिरियदियंते । उव्वेल्लपल्लवंतल्लिलीणकयकोइलालावे ॥२११॥ गयवइयायणजीवोवहारहरिसियमणोहविल्लम्मि । कुसुमधणुसहसारिच्छभमररुयतस्थपहियम्मि ॥ २१२ ॥ विरहभयदलियपंथियहिययारुणफुडियकेंसुवच्छवए । दियहम्मि वि रायंताहिसारियाजणियपत्थाणे ॥ २१३ ॥ उव्वेल्लमाणरइसायरोरुरेल्लियतणुत्थलीविडवे । अणवरयकुसुमसरपहरपडणकयविहुरविरहियणे ॥२१४ ॥ इय णवणलिणुव्वेल्लियवियासपसरियपरायपिंजरिए । संपत्ते महुसमयम्मि तरुणजणवम्महुल्लाले ॥ २१५ ।।
एयारिसम्मि य वसन्तमासम्मि उज्जाणवालो भयवओ समीवं वसंतसमयसंसूययं सहयारमंजरी घेत्तूण [? समुवडिओ] । समप्पिया य दरदलियकुसुममयरंदर्पिजरिजमाणतणुविहारण भयवओ मायंदमंजरी । भयवया भणियंभो ! किमेयं ? । तेण भणियं-भयवं!
महुपसरेणं व मओ मयपसरेणं व जोव्वणविलासो । सोहं पावइ जह तह तुमए बहु ! माहवारंभो ॥ २१६ ॥ जेण सुव्बउ-- जायं पवणंदोलणदरविहुयंकोल्लधूलिधवलिल्लं । महुमत्तकामिणीकयकडक्खसोहं असोयदलं ॥ २१७ ॥ पइदिणपरियड्ढियरायनिन्भरं कुरवयं वियासिल्लं । ऊससइ वड्ढियरस उज्जाणसिरीए हिययं व ॥ २१८ ॥ दीसइ णंदणलच्छीए मंदमयरंदलग्गभमरिल्लं । पडिबद्धमरगयदलं कण्णाहरणं व कणियारं ॥ २१९॥ १ गयद सू। २ कोहाडेण जे । ३ "स्स, अहो । सत्यं जे। ४ ति । तओ तम्मि मयरद्धयपरमबंधवे समागए वसंतमासम्मि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org