________________
___१३ पाससामिचरिक।
रं५५ ति । एवं च कुसलकज्जुज्जयस्स जंतुणो तं गत्थि मुहं जंण संपज्जति, ण उणो अण्णह ति । कइ ?
ण य कुसलकम्मकन्जुज्जम विणा होति जीवलोयम्मि । सोक्खाइं हिययचिंतियमणोरहुप्पाइयासाई ॥२॥ जह हिययभिंतरगुरुपयत्तकज्जुज्जओ वि गइवियलो । पावइ ण इच्छियदिसं धम्मेण विणा तहा जंतू ॥ ११२ ॥ तेल्लणिमित्तं पीलेइ वालुयं जह व कोइ मइमूढो । तह धम्मेण विणा केइ सोक्खकज्जे किलिस्संति ॥ ११३॥ जह असरम्मि वचिऊण कोइ मूढो विमग्गए साली । तह माणुचिण्णधम्मो मग्गइ सोक्खाई भोत्तूणं ॥ ११४ ॥ जह अमुणियसदस्थो कव्वं काऊण महइ मइमूढो । तह अकयकुसलकम्मो इच्छइ परमेसरमुहाई ॥ ११५॥ इय एवं हियए भाविऊण सव्वेण जीवलोयम्मि । कायव्वो सोक्खं मम्गिरेण धम्मुज्जमो पढमं ॥ ११६ ॥
एवं च मुकयधम्माणुहावेण जंतुणो सुरवराइयाई सयलसोक्खाई। तस्स विहु कणयाहचक्कवट्टिणो णिययरज्जमणुवालयन्तस्स गच्छइ कालो। अण्णया य पासायतलोवरिसंठिएण बंदणणिमित्तमागओ उप्पय-निवयं कुणमाणो देवसंधाओ दिहो। तं च दट्टण मुणिऊण जिणवरमागयं विणिम्गओ वंदणत्यं गय-रह-तुरय-पाइक-सयलंतेउर-समाचसामन्ताणुमम्ममाणो कणयाहचकवट्टी। तिपयाहिणेण वंदिऊण तित्थगरं णिसण्णो णाइदूरसंसियाएं णरपरिसाए। घम्मकहासवणुमयं च परिसं जाणिऊण भयवया पत्थुया धम्मदेसणा, कह ?
जीवाण बंध-मोक्खा गया-ऽऽगई चेय जीवलोयम्मि। भुवणस्स य संठाणं दीवादीणं पमाणं च ॥ ११७॥ णारय-तिरिय-णरा-ऽमरगतीहिं जम्मो मुहं च दुक्खं च । देहस्स 'ठिइं तह चेय पुण्ण-पावाण परिणामों ।। १९८॥ आसव-संवर-निज्जर-छज्जीवणिकायसंठिई चेव । इय एवमादिजीवाणुयंपयारी कहइ धम्मं ॥ ११९॥ . अह मुणिऊण भयवओ कहन्तरं पणमिऊण कणयाहो । कम्माण णाम भेए पुच्छइ हरिसुच्छलियदेहो ॥ १२० ॥
तओ तमायण्णिऊण भयवया भणियं-देवाणुप्पिया ! मुबउ, संखेवओ इह ताव दुविहा जीवा । ते विहु परिममन्ता संसारकंतारम्मिणिययहिया-ऽहियाणुट्ठाणतणओ बंधति कम्मं । तं च अट्टप्पयार ति विष्णेयं, तं जहाणाणावरणीयं दसणावरणीयं वेयणीयं मोहणीयं आउयं णाम गोतं अन्तरायं ति। एयाओ मूलठ्ठकम्मपगडीओ, उत्तरपगडीओ पुण मुव्वंतु, तत्थ य पंचप्पयारं णाणावरणीयं, णवप्पयारं दैरिसणावरणीयं, दुविहं वेयणीय, अवापीसविहं मोहणीयं, चउप्पयारमाउयं, बाएत्तालीसभेयं णाम, दुप्पयारं गोतं, पंचविहमंतरायं ति। ऐएहि कम्मेहि मोहियो जंतू ण मुणइ किचं, णाकिचं, ण गम्मं, णागम्मं, ण भक्खं, णाभक्खं, ण पेयं, णापेयं, ण हियं, णाहियं, ण पुण्णं, ण पावं ति।सव्यहा एयस्स वसगओ तं तमायरइ जेण बहुविहदुक्खकल्लोलपउरे णिवडइ भवसायरे चि । ता भो भो णरणाह ! अण्णकहाफस्थावम्मि पुच्छिएण मए समासओ तुम्हाण सिट्टो कम्मभेओ। वित्थरओ" पुण अण्णओ गन्तवो पि।
तओ सोऊण भयवया पणीयं धम्म समुप्पण्णभवभयुविग्गमाणसो पणमिऊण जगणाहचलणजुयलं पविटी गयीं। भयवं पि गओ जहाविहारेणं ति ।
अण्णया य णिययणिहेलणस्थस्स णिसण्णे(ष्णस्स) सीहासणम्मि चकिणो सुमरन्तस्स भयवओ वंदणणिमित्तमागयमुरवरसमूहस्स महारिद्धिविस्थरं समुप्पण्णा पुन्वभवमुमरणा। तो मुमरिऊण सुरलोएवं अच्चुत्तमसंभोयसहए मत्तणो कीलाविलासे चिंतिउं पयत्तो, कह?
तं रूवं तं मुहवाचणं च देहस्स सा मुहसमिद्धी। ते संभोया मुरलोयवत्तिणो मय जे आसि ॥१२१ ॥ एत्थं पुण कल-मल-रुहिरपउर-पित्त-ऽत-मुत्तबीमच्छे। विद्धि ति दुरहिगंधेसु मणुयभोगेसु कह पती ॥१२२ ॥ सणभंगुरम्मि भुवणे भावा सगडाइणो जियाण जहा। जंति विणासं अइरक्खिओ वि देहो तहा अपिरो ॥१२३॥
. विणा वि केइ सू जे । २ 'यकम्माणु जे । ३ य-णिवए स् । ४ प वियाणिऊण मुणिवर सू । ५ ए परिसू । विं खे। 'यसंठिई जे। ८ सणाव जे। एतेण कम्मेण मोस।१०'भो उणाणेयप्पयारं कम्मं ति । तओजे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org