________________
२३४
चउप्पन्नमहापुरिसचरियं । म्मि पएसे अणेयखंभुन्भूयसोहासमुययं बिस-ससहर-हास-कासघवलं अच्चन्तरमणी या]उव्वणिग्गम-पवेसं एकं धवलहरं । दिट्ठाओ य तस्थ पवरसुंदरीओ, केरिसाओं य?
अमिलाणसरसचंपयपस्यदलगब्भगोरवण्णाओ । सुसमाहियभालयलुल्लसंतललियालइल्लाओ ॥ १७० ॥ कसणुबल-धवलुव्वेल्लदिद्विविच्छोहविन्भमिल्लाओ । कण्णावयंसमंजरिपिंजरियकवोलपासाओ ॥ १७१ ॥
परिवियडणियम्बत्थलबलम्गकंचीकलावसोहाओ । उत्तुंग-पीण-पीवरसिहिणभरोणमियमज्झाओ ॥ १७२ ॥ इय एरिसाओ मणहरजोन्वणणिव्वडियवरविलासाओ। सिरि-लच्छीओ व दिहाओ तत्थ वरसुंदरीओ मए ॥१७३।। ___ ताओ य मं दट्टण पिमुणियगरुयरायणिब्भरमुण्णामिएकभुमयाविलासविक्खित्तकडक्वविक्खेत्राओ भणिउं पयचाओ-जुत्तं किमिणं तुम्हारिसाण वि महाणुभावाण भत्ताणुरतं जणमुज्झिऊण परिभमिउं ? । संलत्ताओ ताओ मए को सो जणो?, कस्स वाऽणुरत्तो?, केण वो उज्झिओ?, जेणेवं तुम्हे समुल्लवह त्ति । ताहि भणियं-आगच्छह अणुवरोहेण ताव तुभे, वीसमह मुहुत्तयं । तमायण्णिऊण य पविट्ठो हं मंदिरभितरं । कयमज्जण-भोयणाइओवयारावसाणम्मि य मुहणिसण्णस्स महं भणिउं पयत्ताओ जहा-महाभाय ! ___ अत्थि इहेवै भरहे विविहमणिसिलासंघायुम्भडपडिबद्धवियडकडयम्मि उत्तुंगसिहरवइयरपडिभग्गरविरहतुरंगपसरम्मि मिज्झरझरझंकाररवारियदिसामुहम्मि सिहरकाणणंतरालकुसुमियपवरतरुसंडमंडियम्मि लयाहरंतरसुर-सिद्धकामिणीरइकीलाणिमित्तपरियप्पियकुसुमसयणीयम्मि मारुयपहम्मतरुंदकंदरुग्गयगहिरुच्छलंतसहसोहम्मि वेयड्ढगिरिवरम्मि दाहिणसेढीए सिवमंदिरं णाम णयरं । तत्थाणेयविज्जाहरमउलिमालचियचलणजुयलो जलणसिहो णाम राया। तस्स अञ्चन्तहिययदयिया विज्जुसिहा णाम पणइणी । तीए अम्हे दुवे धूयाओ, जेहो य अम्हाणं सहोयरो णटुम्मसो णाम । परिवड्ढियाई कमेण । अण्णया य अम्हाण जणओ पवरपासायतलम्मि अग्गिराय-अग्गिसिहाहिहाणेहिं खयरमिचेहि समयं पीइसमुप्पण्णमणहरालावपसरं पासणिसण्णेहि य अम्हेहिं उपसंपज्जमाणो णिसण्णो गोटिसंकहाए । णवरि य विविहमणिमयमउडकिरणपडिभिण्णसंवलियरवियरसबलीकयणहंगणं वियडवच्छुच्छलंतहारावलिविप्फुरियकिरणमियरं गइवसपसरन्तमारुयविसंखलुच्छलियसिचयम्गपल्लवं विमागोयरगिसण्णसुरसुंदरीविलासपलोइज्जंतमहिमंडलं विविहकरि-तुरयाइपरियप्पियवाहणारू भत्तिभरगिब्मरवियम्मि(म्भि)यजयजयारवादूरियदसदिसासो(भो)यं कुछ अट्ठावय. पबयाभिमुहं जिणवरवंदणगिमित्तं गच्छंतं पेच्छइ सरा-सुरसमृहं । तं च गच्छमाणं पेच्छिऊण तारण भणियं-अम्हे वि जिणवंदणत्थं वच्चामो । त्ति भणिऊण सवयंसो अम्हेहिं समयं पयट्टो विमलकरवालसामलणहयलेणं । पत्तो य जेहक्कम तमट्ठावयसेलसिहरं । ओइण्णो णहयलाओ समयमम्हेहिं । तहिं च पेच्छामु तिहुयणतेयं पित्र संपिडियकलहोयकमलदैरदलियदलणिहिप्पन्तकुसुमपसरं दिवाऽयरुदरदड्डमहमहन्तसुरहिसमुच्छलियपरिमलं कयभव्वहलहलारावमुहलियवित्थिपणजयइमम्गं सिद्धाययणणिवहं । तहिं च
कत्थइ परियप्पियतार-महुर-परिमंदठाणयालग्गं । कलकंठकलियकायलिमणोहरं गिजए गेयं ॥ १७४ ॥ कत्थइ बहुविकरणं-उंगहार-करवट्टणाहिराहिल्लं । दीसइ णटं णिवडियफुडरसाहिणयसंजुत्तं ॥ १७५ ॥ कत्यइ णिवडइ(? णिबिड)घडंतावरोहसम्मद्दमडहियायामो । सुव्वइ णचिरहल्लीसमंडलीतालकयसद्दो ॥ १७६ ॥ कस्थइ णाणाविहरूबसेसविरइयसमुन्भडाडोरो । कयकेलितालमुहलो णच्चइ बहुभूयसंघाओ ॥ १७७ ॥ इय कत्थइ विविहाउज्जवजिराऽसंखसंखसंवलियं । सुरजणियजयजयरवं जिणाहिसेयं णियेच्छामु ॥ १७८॥
सखित्त सू। २ वा धरिओ जे ।३ व भारहे वासे वेयड्ढे गिरिवरम्मि दा जे। ४ हस्तद्वयान्तर्गतः पाठो जेपुस्तके नास्ति। ५ पेच्छए जे । ६ जहकमेण जे । ७ दलमलियदलगि सू । ८ है। अह तम्मि सुविविहाउज्जव जे, (१७८गाथायाम् ) । ९ नियअछामो ॥ तो सुरवइसवायर जे, (१८० गाथानन्तरम्) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org