________________
२२८
चउप्पन्नमहापुरिसचरिय। मूढो सि? । तओ सेण मह सबहे कुणमाणेण सिहं जहा-हं तुह तायस्स पियमिचो वसुभागो णाम, ता वीसत्यो होऊण साह 'कुमारो कत्य वट्टइ ?" त्ति । मया वि तस्स सव्वमवितहं साहियं । तओ सो विसायसामलियमुहमंडलो मह साहिउं पयत्तो जहा-पलाणो अमच्चधणू, तुइ जणणी य कोसलाहिवइणा पाणवाडए पक्खित्ता । ऐय चाहमसणिपडणाइरित्तं तस्स बयणं सोऊण णिवत्तियइंदूसवो व्व इंदद्धओ धस ति वमुहायलम्मि णिवडिओ । समासस्थस्स य तुह विरहजलणजालाक[व]लियंगस्स महाखए खारो व्व, मालणि वडियस्स पायपहारो ब्व, समरंगणंपाडियमुद्धस्स ऊसासउ व्य, वियम्भिओ जणणि-जणयावमाणणुब्भवो सोयपयरिसो । भणिओ हं वसुभागेण-वरधणु! अलं परिदेविएण, ण कायच्चो खेओ, ण परितप्पियव्यं तुमए, कस्स वा विसमदसापरिणामोण होइ ? । मया भणियं-महाभाय ! किं मम परितप्पिएण कीरिही, कह ?जस्स परिओस-रोसा वि णिप्फला जति जंतुणो भुवणे । उच्छुपस्यस्स व णिप्फलेण किं तस्स जम्मेण ? ॥ १२७ ॥
तो काऊणं मह हेउ-उँयाहरणाईहिं समासासणं, दाऊण बहुविहे गुलियाजोगे तुम्हाणमण्णेसँणत्थं पेसिओ म्हि त्ति । अहं पुण परिवायगवेसं काऊण कंपिल्लपुरमइगओ । तत्थ य मए सबलोयस्स अहिगमणीयं अवलंबियं कावालियत्तणं।
केरिसं च?णरसिरकवालमाला-मयूरपिच्छुद्धचिंधयाहरणं । उम्भडविचित्तचीरीपच्छाइयवच्छबीभच्छं ।। १२८ ।। बहुविहविहंगतणुपिछलंछणुच्चइयसिरिकयामेलं । करयलताडियक [- - -] यडमरुयारावभीसणयं ॥ १२९ ॥ मयवसपहोलिरायंवमउलि[?यबत्ततारयाणयणं । मग्गाणुलग्गकलकलियकायलीकोमलग्गीयं ॥ १३० ॥ इय सयललोयलोयण-मणाण संजणियचोज-माहप्पं । अवलम्बिज्जइ कावालियत्तणं किं पि कलिऊण ।। १३१ ॥ ज्य
एवं च जहक्कम परिब्भमन्तो गओ पाणवाडयं, 'भिच्छाणिमित्तं परिभमिउं घराघरिं पयत्तो । तओ तेहिं पाणेहि 'भयवं ! किमेयं ?' ति पुच्छिएण मए संलत्तं-एसो मायंगीए भयवईए विज्जाए साहणणिमित्तं कप्पो त्ति ।
एवं च तत्थाणवरयं वियरमाणस्स संजाओ एको आरक्खियपुत्तो मह मित्तो । सो य मए अण्णदिणम्मि भणिओ-गच्छ वरधणुजणणि भण जहा-तुह सुयस्स पियमित्तेण कुंडिल्लणामेण पायवंदणं संदिटुं, भणियन्या य-ण चित्तखेओ कायचो, अइरा चेय. किलेसोक्समो भविस्सइ त्ति। साहियं च तेण गंतूण जं मया संदिटुं । बीयदिणम्मि य सई चिय गओ हं। दिहा मए । पणमिऊण अंतोणिहित्तगुलियं पणामियं से माहुलिंगं । अवगओ तप्पदेसाओ। खइयं च तं तीए माहुलिंगं । तप्पहावओ णिवडिया धरणिवटे, जाया य णिच्चेट्टा, पणहा ऊसासाइणो । तओ तेहिं गंतूण सिर्ट राइणो जहा-अमच्चपणइणी लोयन्तरमइगया। राइणा भणियं-करेह सकारं ति । पेसिया णिययपुरिसा। दिद्वा य तेहिं । काउमाढत्तं रायसासणं । भणिया य ते मए-जइ इमाए वेलाए कुणह सकारं तओ तुम्हाणं राइणो य ण सोहणं । ति मुणिऊण पेसिया रायपुरिसा मायंगमयहरेण । गएमु य तेसु भणिओ मया णिययमित्तो जहा-किण्हनउद्दसी इमा, अवसरेणेव संपडिया इमा महामञ्चपणइणी सयलसंपण्णलक्खणा, जइ तुमं सहायकिच्चं कुणसि ता करेमि अहं मंतसाहणं, सिद्धे य मंते जमेवमेकवत्थु चिंतिजइ तमेव संपडइ । तओ मित्तेण मे रहस्सम्मि जहावट्ठियं भणिओ पाणमयहरो। पडिस्सुयमणेणं । ताव य समागया रयणी । णीणिया दुवेहिं पि तेहिं मह जणणी। सरिसा चेय गया विवित्तं दूरमेकं दिसाभायं । तओ मए अलियाडम्बरं काऊण समालिहियं मंडलं, अचिया बलि-कुसुमाईहिं दिसावाला, ठाविया दक्खिणसिरा, पूइया चलणेसुं, पज्जालिओ जलणो, समंतजावं च पक्वित्ताओ आहूईओ, निव्वत्तो चरू । भणिया य दुवग्गा वि ते मए जहा गेण्हिऊण चरू कुसुमाइं च वचह णयरवासिदेवयाणं माउयाणं च काऊण अचणं समागच्छह त्ति । गया य ते।
१ साहिय जे ! २ एवं सू । ३ णमुद्धस्स : सू. 'णपाडियस्स ऊ जे। ४ उदाहरणेहिं सू । ५ °सणे पे सु। ६ हस्तद्वयाततः पाठी जे पुस्तके नास्ति । - तत्थ परिभ' जे । ८ भिखाणि जे । १ च तं पाणवाय विय जे । १० दुक्रगेहिं जे । ११ 'कुसुमेहि स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org