________________
२२४
चउप्पन्नमहापुरिसचरियं । कणयमयकलसघणथोरथणहारिया, तबियतवमुणिजणाणं पि मणहारिया। विमलगंडयलसकन्तससिबिम्बिया, तवियकलहोयसिलवियडसुणियम्बिया ॥ ९८॥ मुहिगेज्झेग मज्झेण रेहतिया, कसिणतणुरोमराईविरायंतिया। गहिरणाहीणिहाणोवसंसोहिया, कणयमयविज्जुपुंजाभवरदेहिया ॥ ९९ ॥ मालईमालसुकुमालभुयजुवलिया, कयलिगम्भोरु(? व)माणोरुजुयसललिया। मयणधणुकुडिलभूजुयलमुमणोहरा, अहिणवासोयपल्लवसमारुणकरा ॥ १०॥ तुलियतियसिंदबहुणियरसोहग्गिया, तरुणजणणिवहमणजणियमयणग्गिया। णिययसुंदेरपडिभग्गरइमाणिया, अमयरससरिसलायण्णमुहखाणिया ॥ १०१॥ रत्तहामरसदलचलणतलरेहिया, [............................... ।
....."], रुइरवरवण्णकुसुमोहकयसेहरा ॥१०२॥ इयमणुवमरूवधरी पयत्तओ णिम्मिया पयावइणा । देवमणविम्हयकरी अह दिट्ठा बालिया एका ॥ १०३॥छ
उपसप्पिऊण पुच्छिया मए-सुंदरि ! का सि तुमं ?, को वा इमो पएसो ?, किं वा एगागिणी ?, किं वा सोयकारणं । तओ तीए भणियं-महाणुभाव ! महंतो मेतीओ वइयरो, ता तुमं चेव कुणसु पसायं, साहसु जहडियं, को तुमं ?, कहिं च पयहो, किं वा पओयणं ?। तओ सोऊण तीसे महुरस-विणयवयणविण्णासं समावज्जियमाणसेणावितहं भणियं मए-मुंदरि । अहं खु पंचालाहिवइणो बंभणराहिवस्स तणओ बंभयत्तो णाम । तओ तब्बयणाणंतरमेव आणंदबाहसलिलावूरियणयणजुवला हरिसवमुच्चइयचारुरोमंचकंचुइज्जतदेहा सहस चिय समभुट्ठिया, पहरिसुप्फुल्लपसण्णवयणमंडला य पडिया मह चलणेसुं, अइकलुणगग्गयक्खरं च रोइउं पयत्ता भणइमह ललियवयणकुवलयवियसाय ! कुमुयससहरायार! । मह असरणाए सरणं सुंदर! जमिहाऽऽगओं सि तुमं ॥१०४॥
णीसेसलकावणालंकिओस्कर-चलण-तणुविहारण । सिर्ट चिय तुह सिरिवच्छलंछणा दंसणेणऽम्ह ॥१०५॥ . सारीरणिमित्तेहि य फुरंतलोयण-भुयाविसेसेहिं । तह वि य संदेहातणयणस्थमिह पुच्छिओ सि मए ॥१०६॥ इय उत्तमकुलसंभव ! अमयमयाणंददिण्णसंदोह !। णाह ! अणाहाए महं कुमार ! सागयमिहं तुज्झ ॥१०७||
तमओ एवमादीणि बहुविहाणि भणिऊण रुयमाणी कारुण्णगहियहियएण समुण्णामिऊण वयणकमलं 'मा रुव्बउ' त्ति भणमाणेण संठपिया, भणिया य-सुंदरि ! का सि तुमं?, कुओ वा ?, केण वा समाणीया? । तओ करयलपुसियपप्फुल्लवयणकमला भणिउं पयत्ता-"कुमार ! अहं खु तुह माउलगस्स पुष्फचूलराइणो धूया । तुम्हं चेव विदिण्णा विवाहदिवसं पडिच्छमाणी अणेयमणोरहाउलिज्जमाणसा णिययघरुज्जाणदीहियापुलिणम्मि कीलमाणी देवहएण दड्ढविज्जाहरेण णटुम्मत्तयाहिहाणेण इहाऽऽगिया । जाव य अहं गुरु-बंधव-सहोयरसोयग्गिसंपलित्ता अलद्धपडियारा अप्पणो भागहेयाई उवालहमाणी चिट्ठामि ताव तुमं मम परियप्पियहिरण्णवुट्ठिविभमो सहस चिय समागओ दिट्ठो य मए । ता संपयं जाया जीवियपञ्चासा, संपण्णा य चिरचिंतिया मणोरहा, जं तुम्हेहिं सह ईसणं जायं" । भणिया य सा मएसुंदरि ! अह सो उण कहिं मह सत्तू ?, जेग से परियाणामि बलविसेसं । तीए भणियं-सो हु मह दिहिमसहमाणो गओ एक्कम्मि वंसकुडंगम्मि बधुद्धणिययचलणजुयलो अहोमुहवयणमंडलो बहलधूमपाणेण विजं साहिउं सिद्धविजो य मह पाणिम्गहणं करिस्सइ, अजं किल से विज्जासिद्धी भविस्सइ । ऐयं च सोऊण पुष्फवतीए सिहो तण्णिहणणवइयरो । सहरिसं च भणियं तीए-अजउत्त! सुंदरमणुट्टियं, जं सो दुरायारो णिहर्णेमुवणीओ। तओ सा मए गंधव्वविवाहेणं परिणीया । अहिणवसिणेहणिब्भरं च णिवसिओ तीए समयं । पसुत्तो य सुहेणं ।
पहायसमयम्मि य णिसुओ मए केसिंचि दिबविलयाणकारी मणहरालाओ। पुच्छिया य सा मए-मुंदरि ! कस्स उण
१ मईओ जे । २ वय | ससहरायार(? रार)सारिच्छ ! । असरणाए णाह | सरणं सू । ३ ओ त सि ॥ जे । ४ हु जे । ५ णपक्रया भजे। ६ अत्तणो जे । ७ जोवियब्वासा सू । ८ कुणिस्सइ जे । ९ एवं जे। १. जमइणीमो जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org