________________
१८४
चप्पन्न महापुरिसचरियं ।
तेण य लद्धावसरेण समागतूण भणिओ 'वासुदेवो - " जरासंघेण संदिट्टमेयं ति, जं भो णैराहिवइ ! जं मह सेणाहिवई पंचतत्रओसा ण चिन्ता, जओ सामिकज्जुज्ज याणं मुहडाणं मरणं वा जैओ वाऽवस्संभावी, किंतु तुम्हे रणधुरसमुद्धराणं णियभुयबल-परकमेकदिण्णहिययाणं ण जुत्तमेरिसं ववहरिजं, जओ ण हि सुपुरिसाण मायापवंचणेणं णिव्वडर पुरिसयारो, मंडे वा दिसामुदाई कित्तिलया, घोलइ वा दिसामुहेसु अक्खलिओ पयायो त्ति । त जइ कालसेणावइस्स तुम्हेि मायाए वैबहरियं तस्स फलं संपयं भुंजह त्ति । एस सबल-वाहणो तुम्ह विणासणत्थमहं संपत्तो । ता कुणह जं करणिज्जं ति । अवि य
jar जलणिहिमलं, गिरिसिहरं वा समारुहह सिग्धं । वञ्चह सरणमणग्धं, तहा वि जीयं अवहरामि ॥ ६६ ॥ अण्णं च-
as fasts लियर्कुलिसग्गघायणिदलियदाणवाहिवरं । वच्चह सरणं तं हियसेसदणुय व्व सुरणाहं ॥ ६७ ॥ अह कह त्रिविसहरच्छच्छडप्पा त्रिहयतिमिरपब्भारं । गैरुलभया हित्यभुयंगमं व पविसेह पायालं ॥ ६८ ॥ अह पउरिंधणपज्ज लिया हलजालाकलावदुप्पेच्छं । सलह व्व गुरुपयावं हुयासणं त्रिसह दुव्विसहं ।। ६९ ।। तह विणसियासिदाढाकरालसर गियरणहरपेंसरस्स । तुम्हे मय व्व णासह विसमर्जेंरासेंध केसरिणो" ॥७०॥ तओ एयमायणिऊण त्रियंभिउभडामरिसवसा कलुसीकयं धिमिएणं वयणकमलं, ण उण भडाहिमाणं । अन्तोविसंखलुच्छलियबहलकोबाणलारुणिल्ला वि शूत्रिया अक्खोहेण दिट्ठो, ण उण रणिच्छा । गुरुकोवत्रिसमुग्गारगब्भिणं परामु सियमयलेण वच्छत्थलं, ण उण सच्चरियं । गरुयावलेवपडिरोहजणिय सेयंबुबिंदु दंतुरियभालवद्वेण सवलीकओ वसुदेवेण मुहमंडलाहोओ, ण उण जियजसुग्घाओ । अवि य पियकलत्तं व साहिलासमबैलोइअमणाहिट्टिणा मंडलग्गं । उद्दामदप्पसहणियबलं पिव बलेजावलम्बियं मुसलं । पडिवक्खपक्ख विक्खेवदक्खम हिमुहीकया जयसिरि ब हरिणा सारंगली | पयइत्थं विय णिप्पयंतणुतुलियते लोकधीरयंतँ मरिट्टणेमिणो चेट्ठियं । रणरसविसइरोमंचकंचुउव्वेल्लभंगफुडणापरम्मुहीकयमहिसेण्णं व पंज्जुण्णेण णिययतणुं । समरतण्हावियव्हरहसेण णियगोत्तकित्तिवल्लि व्व दूरमारोविया दाहिणभुयलया संवेणं । अवसेसेहि "वि कुमारेहिं भावियरेणरहसपसरियाणंद बाहजलगरुयकुवलयावलि न्व हुम्म णिवेसिया गयणमाला ।
art करणवारियलयलो समुहविजओ भणिउमादत्तो- “भो भो दूय !
is कह
अण्णं च-
पुत्र पुरिद्विया हसंतई गाँसिहि त्ति कलिऊण । जइ ओसरिया ता दूय ! एत्थ किं भीरुणी अम्हे ?" ॥७२॥ aree veeraft वित्थारियवयणवित्थरेण भणियं भोयणराहिवेण दूय सुणसु
तंदूओ त्ति अवज्झो, बीयं गेऽऽओ पुण सवासाओ । तेणेवं पि भणतस्स तुज्झ खमियं जउभडेहिं ||७३||
ताकि बहुगा पलत्ते !, गच्छ, गंतूण भणसु णिययपहुं जहा जमिह भवया काउमारद्धं तमविलम्बियं कीरउ" । त्ति भणिऊण विसज्जिओ दूओ" ।
गुणगपदिष्णसण्णेज्झ देवयाए तुहं । सेणावइति णिहओ किमम्ह माया तहिं घडइ ? || ७१ ॥
णिग्गए तम्मि त्रिसज्जिया सेसणरिंद वंदें सम्मद्ददलियमणिमउड किरणकन्दुरियदिसामुहत्याणिमंडलो मंतिहरयमुवगओ समुद्दविजओ । तत्थ य मुहासणासीणेण पडिहाराहूय भोयणरिंदपमुहे सुहणिसण्णेसुं परिंदेसुं भणियं समुद्दबिजएणं जहा - एत्थ पत्थावे किमम्हेहिं कायव्वं ? ति ।
त तत्रयणात्रसाणे भणियं भोयणराहिवेणं जहा - "महाराय ! रायणीतीसत्थयारेहिं चत्तारि पदंसिया गया, त
१ मसुदेवो जरासिंधुसंदिट्ठे सू । २ णराहिव । जे। ३ जओ व संभावी सू । ४ तओ जइ सू । ५ वबहरितं जे । ६ कुलिसाहिषाय जे । ७ गरुडभयात् । ८ भसल व जे । ९ पहरस्स जे । १० 'रस्सेध' सू । ११ बलोभि । १२ पंत (त)१६ बहुम्मि सू । १७ णासिह सू । १८ गेहागभी पुण
१५ रणरसप' जे ।
तु सू १३ "तमं रिट्ठ सू । १४ य सू । सवासो जे । १९ भो । विसज्जियम्मि विसज्जिया
२१ र य संसिया सू |
Jain Education International
सू |
२. बेंद्र' जे ।
For Private & Personal Use Only
www.jainelibrary.org