________________
[४९-५०-५१ अरिटुणोम-कण्हवासुदेव-बलदेवबलदेवाण चरियं]
+:--:-:--+ संपयं अरिठ्ठणेमि-कण्ह-चलएवाणं परोप्पराणुषद्धं चरियं भण्णइ
तत्य य पंचसु लक्खेसु समइकतेसु णमिजिणाओ अरिठ्ठणेमिकुमारो समुप्पण्णो। सो य हरिवंसे । अओ पढम हरिवंसम्स उप्पत्ती भाणियव्वा ।
. ते केइ होति भुवणोबरम्मि कप्पतरुणो महासत्ता । जेसिं पारोहो वि हु परहियकरणक्खमो धणियं ॥ १ ॥ ___समइकंते सीयलजिणम्मि तह णागए य सेयंसे । एत्थन्तरम्मि जाओ हरिवंसो जह तहा सुणह ॥२॥ ___ अस्थि इहेच जंबुद्दीवे दीवे भारहे वासे कोसंबी णाम णयरी । तीए य विणिज्जियासेससत्तुमंडलो वयणोहामियमियंक-कमलो जहत्थणामो सुमुहो णाम करणाहो परिवसइ । अण्णया य सो णिययसामन्तस्स वीरयाहिहाणस्स पाहुणओ चंपं गओ । वीरेण य तस्स कयमुचियकरणिजं । दिहा य सुमुहेण वीरयस्स भज्जा पहावती णाम भोयणवेलाए परिसकंती । सो य तं दण तीए रूब-जोधण-लायण्णाखित्तमाणसो चिंतिउमाढत्तो।
'पयतीए जइ वि कुडिला चलचित्ता जइ वि दुग्गहसहावा । तह वि सुहाग णिहाणं महिलारयणं महियलम्मि ॥३॥ एसा उण सव्वावयवसुंदरा जइ महं ण संपडइ । ता किं इमिणा रज्जेण ?, मज्श जम्मेण "वि ण कजं ।। ४ ।। सो जम्मो जो मणुयत्तणम्मि, तं माणुसं जहिं विहवो । सो विहवो जत्थ पियं, तं च पियं जस्स य पिएहिं ॥५॥ ता एसा मह दइया इमीए जइ वल्लहो अहं होजा। ता रज्जं जम्मं जोव्वणं च सव्वं चिय कयत्थं ॥ ६॥
एवं च बहुवियप्पं चिंतिऊण पलोइया विम्हउप्फुल्ललोयणेणं राइणा । तीए वि गुरुणेहणिब्भरपिमुणाए दिट्ठीए सुइरं णिज्झाइओ राया । अवि य
तह कह वि सयहं 'तीय पुलइयं णेहमुहरसुम्मीसं । जह पढमदंसणे चिय धुत्तीए समप्पिो अप्पा ॥७॥
तो 'मं इच्छइ' त्ति मुणिऊण राइणा किंचि अलियावराई दाँऊण वीराहिहाणस्स महासामन्तस्स उद्दालिया गामा । छूढा अंतेउरम्मि पभावती । गओ य राया णिययणयरिं ति । मुंजइ तीए सह कालोचिए भोए । अवि य
चइऊण कुलं सीलं मज्जायं रजकजमणुदियहं । अप्पाणं पि य राया तीए समं रमइ मूढमणो ।। ८॥ सा वि गरणाहसंगमसविसेससुहल्लिजायपरिओसा । वीसरिउं पुनपई विलसइ रइसागरोगाढा ॥९॥
इओ य वीरयसामंतो णाऊण पहावतीवुत्तंतं झंपिओ मोहजालेण, 'किं कायव्वं ?' "ति मूढो, 'सव्वं सुष्णं' ति मण्णमाणो, समुल्लसियपियविरहवेयणो सैमोत्थओ तमपिसाइयाए, गहिओ अरईए, समद्धासिओ उव्वेवेणं, समालिगिओ सोएणं, गोयरीकओ रणरणएणं, पम्हुविवेओ अविण्णायकज्जा-कज्जो तं चेव पहावति चिन्तेन्तो वाहरंतो य, संकप्पुप्पेक्खाऽऽणियरूवत्तणेण य तीए चेव सह भासन्तो, एवं पतिदिणं पवड्हमाणमोहपसरो फ्णहसण्णो गहिओ महागहेणं । तओ कहिंचि रुयइ, कर्हिचि एगागी चेत्र हसइ, कहिं चि गायइ, कहिंचि णञ्चइ चेत्र गयल जो, परिचत्तं परिहणयं । अवि य
हसइ परिओससुण्णं, णञ्चइ डिंभेहिं दिण्णसमतालो । वच्चइ लक्खेण विणा, रुयइ सदुक्खं मुहा चेव ॥१०॥ जेण व तेण व भुत्तो, वसिओ भूमीए हत्थपाँउरणो। कस्थइ अप्पडिबद्धो निस्संगो" वरमुणिसरिच्छो ॥ ११॥ सो जं जं चिय पेच्छइ तं तं चिय पियेंयम त्ति वाहरइ । चेयणमचेयणं वा परचसो वक्शयविवेओ ।। १२॥ इय कित्तियं च भण्णइ ?, जे केइ दुहस्स हेयवो भणिया। ते संभवंति णिययं णराण रमणीग संगेग ॥ १३ ॥ एवं च सो वराओ परिब्भमंतो य देवजोएण । तत्थ गो जत्थऽच्छइ पहावतीसंगो सुमुहो ॥ १४ ॥
१ भुवणोयराम्म जे । २ कोसुम्बी सू । ३ णामेण जरा हिवो जे। ४ य जे । ५ तीए पुलइउ जे । ६ अवराह सू। ७ कऊण जे। - यनयर जे । ९ वीरसा सू। १० ति मोहिओ, सजे । ११ समुच्छओ जे । १२ पाउरणे सू । १३ गो मुणिवरस सू। १४ यम ति सू । १५ दजे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org