________________
[४८ जपचक्कवट्टियरिय]
हरिसेणाणतरं जयणामस्स तीस वास]सहस्साउयस्स चोधसभणमयस्स चकहिणो चरियं मणति
अस्थि इहेव बुद्दीने दी भारहेपासे पाणारसी णाम णयरी । तस्य य जओ णाम गरवती परिवसइ । तेण उप्पण्णचक्करयणेण तहेव भरह विनयं । सणामकियो फओ उसह कूडपश्वभो । सीकया कमेण दिसावाला । विगयवेरिपो कयं भरह अत्त । णमितित्यम्मि बहते अणुप्पण्णे णेमिङमारे असेसदुक्खक्खयलक्खणं संपत्तो मोक्खं ति॥
इलि महापुरिसचरिए जयचकहिचरियं समसं ॥४८॥
वट्टिस्स स् । २ गाम राया परिजे । ३ 'क्खं भुत्तं भरहं । णमि जे। ४ पुरुषस Jain Education International
For Private & Personal Use Only
।५ पहिलो बरिय परिसात मे।
www.jainelibrary.org