________________
१७६
चउप्पन्नमहापुरिखचरियं । णिहयम्मि रक्खसिंदम्मि लद्धसीएहिं पत्तविजएहिं । तो राम-लक्खणेहि रज्जम्मि विहीसणो ठविओ ॥ २५ ॥ उप्पण्णचक्करयणेण वासुदेवेण भरहमोयवियं । रामेण य मुणिसुव्वयतिस्थम्मि समज्जियं पुण्यं ॥ २६ ॥ काऊण संजमं सो, खविऊण य कम्मसंचयं विहिणा। पत्तो अणंतसोक्खं मोक्खं णिस्थिण्णसंसारो ॥२७॥ बारसवाससहस्साउया य सोलसधणूसुया दो वि । एको सिद्धिं पत्तो, 'बीओ णरयं गओ णवरं ॥ २८॥ इय साहियं समासेण वित्थरो पउमचरियपमुहेसु । चरिएसु स विण्णेओ पुव्यायरिएहिं णिदिवो ॥ २९ ॥
इति महापुरिसचरिए राम-लक्खणचरियं समैत्तं ति ॥ ४४-४५ ॥
-:-+-:
१बितिभो जे । २ परिसमत्तं ति ॥ ग्रंथाप्र-८१०० ॥जे । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org