________________
१६६
चउप्पनमहापुरिसचरिय । तइ गब्भगए पुत्तय ! जमयग्गिएण परसुरामेण । तुज्झ पियाऽकरुणेणं रंभाखंभो व्य परसुहओ ।। २ ।। पडियम्मि तम्मि पुत्तय ! हाहारवबहल बहिरिय दियन्तं । अंतेउरं परुण्ण तह जह वणदेवयाहि पि ॥ ३ ॥ तविणिवायाणंतरभरिवहणुज्ज यजलन्तपरसुम्मि। तह सेसखत्तिएहि पि तम्मि सलहत्तणं पत्तं ॥ ४ ॥ परम् य तस्स पुत्तय ! अहियं पज्जलइ खत्तियासण्णे । विणिवाएइ कयंतो व्व णिदओ तक्खणं चेव ॥ ५ ॥ अहमवि गभस्स ददं संरक्खण-तप्परायणा भीया। अंडवीए तवोवणकुलवइस्स सरणं गया दीणा ॥६॥ तेण वि करुणागयमाणसेण विण्णायवइयरत्तणओ । काऊण भूमिहरयं एवं संरक्खिया पुत्त ! ।। ७॥ जाओ सि तुमं पुत्तय ! कुलबइणा रक्खिओ बहुपयारं । संवढिओ कमेण य एहिं तं कुणमु जं जुत्तं ॥ ८॥
तो तमायण्णिऊण वइयरं गैरुयजायहिययावेएणं सुभोमेणं [पुच्छियं- अम्ब ! कांह पुण सो मह जणयवावायगो चिट्ठइ ? । तीए भणियं-पुत्त ! आसप्णम्मि जयरम्मि चिट्ठइ, तेण य किल संखाजाणणत्थं विणिवाइयखत्तियदाढाणं थालं भरियं, साहियं च तस्स णेमित्तिएणं जहा 'जो एयाओ पायसीहूयाओ सीहासणोवविठ्ठो भक्खिस्सति सो तुज्झ वहगो त्ति, तेण विकओ सत्तागारमंडवो, ठवियं च तस्स मज्झदेसम्मि सीहासणं, तयासण्णे य थालं ति, 'जेमावेइ पदिदिणं बंभणे, रक्खावेइ य तं सत्तागारमंडवं ति । तो तमायण्णिऊण असहंतो जणयवेरियं भुयवलुत्थंभिओ य गओ णयरिं। दिवो य सत्तागारमंडवो, अवि य
सीहासणे णिसण्णो तुरियं विवियरक्खयसमूहो । उदयधराहरसिहरे व्व दिणयरो वढियपयायो ।।९।। लहुविग्गहो वि तेएण जिणइ जेयव्बमरिबलमवस्सं । किं तमनियरं मूरो ण हणइ तव्वेलजाओ वि ? ॥१०॥ सीहासणे णिविठ्ठो पेच्छइ थालम्मि ताओ दाढाओ। परमण्णसण्णिहाओ विणिवाइयतुल्लसंखाओ ॥११॥ अह भक्विउं पयत्तो देवयकयपायसो च भोगाओ। रयणुज्जोइयभुयणो फणि ब तव्वेलदुप्पेच्छो ॥१२॥ तो साहियं तुरंतेहिं हित्थहियएहिं परसुरामस्स । आरक्खियपुरिसेहिं हयविहएहिं च तब्वेलं ॥१३॥ जह "देव ! कोइ बालो केसरिपोओ व्व णिब्भओ धणियं । वित्तासिऊण अम्हे उवविठ्ठो आसणे पवरे ॥१४॥ तइ ताओ दाढाओ जाओ ठेवियाओ पवरथालम्मि । [.................................................... ॥१५॥
.....................] । अइदारुगो सुराण वि दुप्पेच्छो बंभणायारो" ॥ १६ ॥ अह तन्वयणाणंतरमवहारियवरणिमित्तसंदिहो। कुविओ समागओ तम्मि मंडवे परसुरामो त्ति ॥१७॥ सीहासैंणे णिविट्ठो दिहो रुटेण परसुरामेणं । लीलाए भुंजतो सीहो ब पसंतवावारो ॥ १८ ॥ अह दठ्ठण "सुभूमं णिन्भयमविसंकमुज्झियाडोवं । तो भणति परसुरामो सकक्कसो णिठ्ठरं वयणं ॥१९॥ "रे रे बंभणसिम ! बडुय ! केण दिण्णं वरासणं एयं ?। जेग "निसण्णो, विज्जइ दुष्णयणिवणपी(बी)यं ते" ॥२०॥ एसो य मज्म परख खत्तियवावायणम्मि दुल्ललिओ । चिलिसाइ-कुरुबैहेणं विसेसओ डोड्डजाईए ॥२१॥ तुह छिवि पि ण जुज्जइ गरऽट्ठियं, किं पुणो उ भक्खेउं ?। 'बंभणबडुओ' त्ति तुमं लक्खि जसिजइ इमं सच्चं ॥२२॥ मज्झ भुओ वरखत्तियदुद्दमणिहारणेकदुल्ललिओ । लजइ सो सोत्तियवंभणेसु दीणेसु पहरंतो ।। २३ ॥ अह खत्तियजाईओ भयकयबंभणसमुज्जलायारो । सुकुलुग्गयाण संपइ दढयरमणुकंपणिज्जो सि ॥ २४ ॥ चइऊणमसुइमेयं णरहि विउसेहिं गरहियं एयं । भुंजह विविहाहारं मह सत्ते मोरकुल्लाए ॥ २५ ॥ अह जुज्झिउं पि सामत्थमत्थि भुयबलपरकमत्तणओ । तह वि "विण चिय मुकाउहम्मि मह कीरेई तुमम्मि ॥२६॥ जे समुहागयदट्ठोभिउडिओहरियमंडलग्गेसु । पहरंति दहें पुरिसेमु णवर ते होति सप्पुरिसा" ॥ २७ ॥
१ देवहिजे । २ अडईए जे । ३ एण्ह सू । ४ गुरुजाय सू । ५ पुत्तय । सू । ६ जमावेइ सू । ७ सगोवविट्ठो पेक्खइ थालटियाओ दा जे । ८ भक्खियं जे । ९ "सो व भोंजे । १. तो जे । ११ ति सू । १२ थवियाओ जे । १३ "सणोवविट्टो जे। १४ सुभोमं जे । १५ विसनो सू । १६ तिजे । १७ वहेण वि विसे जे । १८ घण जे । १९ किज्जइ जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org