________________
१३०
चउप्पलमहापुरिसचरिय। अंगीकरेंति सप्पुरिसचेट्ठियं, पयर्टेति कुसलाणुहाणे, छिंदंति मोहजालं, मिदंति कम्मगठिं, मुमुमूरन्ति कम्मसंचयं, विहाडेति अण्णाणतिमिरं, धुणंति मायाकूडजालं, णिव्ववंति मयणाणलं, रुंभंति इंदियपसरं, जाणंति सव्वभावाणिच्चयं । किंच-अथिरं जीवियं, तरलं जोव्वणं, कुडिला पेम्मगती, चला लच्छी, सुविणयसमं मुहं, बंधणं गिहवासो, विसं विसया, विप्पओगावसाणा समागमा, कुगइहेयवो आसवा, अणत्थपउराणि इंदियाणि, विसमो विसमसरो, दारुणा मोहणिहा, अपज्जवसाणा मुहपिवासा, अणत्थबहुला जुवइसमागमा, अत्थो अणत्थो, अमुणियपरमत्था कम्मपरिणई। अवि यएत्थ मुझंति पाणिणो, ण गणेन्ति आवई, ण फलंक, ण दुग्गइगमणं, ण कुलं, ण सीलं, ण सुयणसमागम, ण धम्मं, ण मज्जायं, ण महापुरिसचरियं, ण अत्थणासं, ण परिहवं, ण पोरुसं, ण फज्जा-कज, ण भक्खा-ऽभक्खं, ण परिइरणिजं, ण गेझं, ण कुलक्कमायारं, ण विणयं ति। सन्बहा कम्मपरिणईए मोहिया तं तं कुणंति जेणाऽादियं संसारकन्तारं परियट्टति । लहिऊण वि बहुभवदुल्लहं मणुयभवं संसारुत्तारणसमत्थं ण कुणंति जिणदेसियं धम्म ति ।
एवं तिस्थयरवयणाओ मुणिऊण संसारसहावं, काऊग मोहविवरं केइ पडिवण्णा मोक्खतरुबीयममोहं सम्म, अण्णे देसविरैई, अवरे सव्वसंवररूवं समणत्तणं ति। ___ तओ भयवं पि विहरिऊण भरहखेत्तं, काऊण परहियं, णाऊण आउअसेसं, गंतूण सम्मेयगिरिसिहरं, चेत्तस्स मुदपंचमीए रेवइणक्खत्ते खविऊण भवोवग्गाहीणि चत्तारि कम्माणि सिद्धिगतिं गो त्ति ।।
इति महापुरिसचरिए अणन्तइतित्ययर चरिय सम्म ति ॥ २२ ॥
१ गठी जे । २ चपला जे । ३ ण, दारुणा सू । ५ णादसंसाजे । ५ विरई जे। ६ समणतं ति जे। . "पुरुष सू। • अणंततित्यं सू । ९ परिसमत्त जे। Jain Education International For Private & Personal Use Only
www.jainelibrary.org