________________
[२२ अणंतइतित्थयरचरियं]
::::::: विमलतिस्थयरामो मागरोवमेहिं णवहिं समइक्वन्तेहि अणंतइजिणो समुप्पन्नो' तित्थयरो । सो य तीसइवरिसलक्खाउओ पप्णासधणूसुओ । कहं ? भण्णइ
दरे पञ्चासत्ती, दंसणमवि जस्स दुल्लहं होइ । संसारुत्तरणसहं णाम पि हु सो जए जयइ ॥१॥
अत्थि इहेव जंबुद्दीवे दीवे भारहे वासे अउज्झा णाम णयरी जण-धण-कणगसमिद्धा । तत्थ य सहजायबल-परकमो सीहसेणो णाम णराहिवो परिवसइ । तस्स य सव्वंतेउरप्पहाणा सव्वजसा णाम महादेवी । तीए य सह विसयमुहमणुहवन्तस्से अइक्वन्तो कोइ कालो। ___ अण्ण या य सावणकिण्डपंचमीए सव्वजसा सुत्ता चोदस महामुमिणे पासिऊण विउद्धा, समासासिया य पुत्तजम्मेणं राइणा । तीए य रयणीए सहस्साराओ रेवइजोगजुत्ते मियंके चविऊण समासाइयतित्थयरणाम-गोत्तो समुप्पण्णो सन्यजसाए कुच्छिसि, संवढिओ कमेण । पेडिपुण्णेसु णवसु मासेसु अट्टमेसु राइंदिएमु वइसाहकिण्हतेरसीए रेवइजोगजुत्ते मियंके सुहंसुहेण पसूया दारयं । गम्भत्थे य भगवम्मि पिउणा 'अणन्तं परवलं जिय' ति तओ जहत्थं अणन्तइजिणो त्ति नाम कयं भुवणगुरुणो । पुन्चकैमेण य संवढिओ. विवाहिओ य । संसारं चइउकामो संबोहिओ लोयंतिएहिं । कहं ?
" पेच्छसि णाह ! तुमं गुणमिह संसारसायरे विरसे ? । जेणऽच्छसि पाययजणवओ व्व परिजागियजहत्थो ॥२॥ चिटुंतु णाम सामिय ! पुत्त-कलत्तेहि मोहिया पुरिसा । परमस्थमैपेच्छंता बद्धा हाणुबंधेण ॥ ३॥ ऎसो श्चिय परमत्थो जं दीसइ भुजई य संसारे । एवं कयववसाया भमन्ति संसारकन्तारे ॥४॥ जं पुण वरपहु ! तुम्हारिसा वि बंधन्ति कह वि पडिबंधं । जाणंता खैलसंसारविलसियं तह य मोक्खपहं ॥ ५॥ वा विरमसु णाह ! तुमं एत्तो विरसाओ भवसमुदाओ । अम्हे गिमित्तमित्तं जाणसि तं चैव गहियत्यो ॥६॥ परमत्य मुहं तं मुणसि णाह ! दुक्खाणि एत्थ संसारे । एवं च ज विहीरसि खंणं पितं केण कज्जेण ? ॥७॥ "दे कुणसु पसायं, मुयसु णाह ! लोयाणुवैत्तिणि चेहूं । तइ मज्झत्थे सामिय ! दुग्गइगमणसुयं भरहं ॥ ८॥ इय भणिओ य विहाणुज्जएहि लोयन्तिएहि देवेहि । पडिबोहिओ विबुद्धो वि भुवणणाहो परस्थम्मि ॥९॥
तओ लोयन्तियपडिबोहिओ परहिएक्करओ वइसाइकिण्हचउद्दसीए रेवइणक्खत्ते पडिवष्णो चारित्तं । पुणो विहरिऊण छउमत्थपरियाएणं, आरुहिऊण खवगैसेढी, उप्पाडियं तीया-ऽणागैयवत्थुब्भासगं केवलणाणं वैइसाहकिण्हचउद्दसीए । विरइयं देवेहि समोसरणं । पव्वाविया गणहरा । पत्थुया धम्मकहा । दंसिजति संसार-मोक्खपहा, पयडि जंति कम्मुगो दारुणविवागा, कहिज्जइ विसयविरसत्तणं, दंसिज्जइ संसारासारत्तणं, णिदिज्जइ हैंयपावपरिणई, साहिप्पंति सइविरसाओ गैरयवियणाओ, णिरूविजंति तिरिएमु णाणाविहाई दुक्खाई, वज्जरिजति मणुयाण सारीर-माणसाओ पीडाआ, बियारिजइ देवाण वि ईसा-विसायणडियाणं सुहाभावो, दिज्जइ गिरवाओ सम्मईसण-णाण-चरित्तमइओ मोक्खपहोवऎसा ति । __एवं च बुझंति पाणिणो, उज्झंति मिच्छत्तविसं, छडेंति कसाए, परिहरंति पमायठाणाई, पेल्लंति मोह पसर, चपेंति विसयविसहरे, लंघंति अविरतिपरिणामं, चप्पेंति कसाए, जाणंति संसारविलसियं, मुणन्ति जहहिए भावे,
१ अणंतजिणो सू । २ नो। सो सू । ३ पञ्चासत्त जे । ४ बलकयधम्मो साजे । ५ स्स समइक्कतो जे । ६ सा चोई सू । ७ समासाइया पुत्त सू । ८ चइऊण सू । ९ पांडवणेसु जे । १० अणतजिणो सू । ११ कमेणेय सं सू । १२ कि सू। १३ 'मवेखंता सू । १५ एत्तो जे । १५ खलु संसार जे । १६ भवकडिलाओ:जे । १७ त्यसह जे । १८ खलं म । १९ हे स । २.व. त्तिणं सु । २१ दोग्गई जे । २२ 'सेदि जे । २१ गयपयत्थु जे । २४ आसाढकिम्हछट्ठीए । विजे । २५ पत्थुहा(वा) सू। २६ नियपावजे । २७ निरय जे । २८ एसो । एवं बु सू ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org