________________
२०-२१ सयंभुवासुदेव-भद्दबलदेवाण चरियं ।
१२५ पओ थेवं भूमिभाग, जाव णादिदूरदेसम्मि दिवो तावसकुमारगो । गो अहं तस्स समीवं । बंदिओ य सो मए । दिण्णा नह तेण आसीसा । पुच्छिओ य सो मए-भयवं ! को उण एसो पएसो ? त्ति । तेण भणियं-जलणिहितीरं । पुणो मए भणियं-कहिं पुण तुम्ह आसमपदं । तेण भणियं-इओ णादिदूरम्मि । मए भणियं-गच्छम्ह तुम्ह आसनं ति। तओ अहं तेण णीओ आसमं । दिट्ठा य मए कणगमती । अहं पि तीए । तओ गरुयपमोयाबूरियसरीरेण भणियं मए-सुंदरि ! कह तुमं तस्स चुक ? त्ति । तीए भणियं-पक्खित्ता अहं तेण पव्वयवरे, तओ य ईंह संपत्त त्ति ।
तो अहं [तं] समासासिऊण गओ कुलवइसमीवं । वंदिओ भयवं । तेणावि दिण्णा आसीसा। उचविट्ठो तस्स समीवे । कुलबइणा भणियं-पुत्त ! किमेसा तुह घरिणी ? । मए भणियं-आमं । कुलवइणा भणियं-"इयं मए अइक्कंततइयदियहम्मि बाहिं णिग्गएणं 'एगागिगी चेव दिट्ठा, गोवलक्खिओ अहं इमीए । तओ पासाइं अवलोइऊण भणियमिमीए जहा-भयवतीओ! वण देवयाओ ! परिणीया केवलमहं भत्तारेणं, ण ये तस्स मए कि पि उवयरियं, तेण उण मज्झ गिमित्तं किं किं ण कयं ?, पलोइया मए तिणि दिणे मयरहरतीरा, णोवलद्धो दइओ, ता तेण विरहियाए मह जीविएणं ण पोयणं, तस्स सरीरे भलेजह । त्ति भणिऊण घिरइओ पासओ। समारूढा 'बंधदेसम्मि जाव अप्पाणं किल मुयइ ताव य अहं हाहारवसदगम्भिणं 'मा साहसं मा साहसं' ति भणमागो धाविओ तेयभिमुहं । संखुद्धा य एसा। पलोइओ अहं । विलिया मेल्लिऊण पोसयं उपविहा तरुवरस्स हेतुओ। मए समीववत्तिणा होऊण समासासिया-पुत्ति ! किं णिमित्तं तुम अप्पाणं वावाएसि ?, किं तुह भत्ता केगइ समुदम्मि पक्खित्तो जेग तस्स तीरं पलोएसि ? । तओ तीए ण किंचि जंपियं । केवलं मुत्ताहलसच्छ हेहिं थूलेह" अंसुर्विदूहि रोविउमाढत्ता । तं च 'रुयति पेच्छिऊण मह अतीवकरुणा संवुत्ता । पलोइयं च मए दिनगाणेग जाव जाणिो समुदपक्खिवणपज्जवसागो णीसेसो वइयरो। भणिया य एसा मए जहा-पुत्ति ! एहि आगच्छ आसमपर्य, होसह तुह तेग सद्धिं समागमो तइयदिणम्मि, वीसत्था होहि । तओ आसासिऊग आणिया आसमपयं । काराविया कह कह वि महया किले सेगं किंपि पाणवित्तिं । भक्खियाणि बाहजलपक्खालियाणि कइवि तरुफलाणि । तो "पोराणकहाहि विउत्ताग संजोयणे कह कह पिणीया कप्पसमाणा दो वासरा। अजं पुण एसा मरणेकवरसाया परिहरियसयलवावारा बडुरहिं उबरक्खिज्जमाणा धरिया जाव य तुमं समागओ" त्ति । मए भणियं-भयवं ! अणुम्गिहीओ म्हि, दिण्णमिमीए जीवियं महं च।
तो अहं कुलवइसमीवाओ उडिओ । गो तीए समी । भणियं च मए-सुंदरि ! एयाणि ताणि सच्छंदचारिणो विहिणो विलसियाणि, एसा कम्माण परिणई, एवंविहवइयरभएणं चत्तणियघर-कलत्ता मुणिणो सुग्णारण्णाई समासयन्ति, एवंविहवइयराणं च गोयरीहोन्ति भोगाहिलासिणो, ता वीसत्था होहि । त्ति भणिऊग घेत्तूण य कणगमति गओ गिरिसरियं । मज्जिओ य विहिणा । कया तत्येव कयलातिएहिं फलेहिं पाणवित्ती । वाहित्तो कुलबइणा भोयणणिमित्तं । मए भणियं-भयवं! कया पाणवित्ती, भगसु कुलपति । पेसिओ मुगिकुमारओ।
तो य अहं तत्थेव कणगमतीए सह णुवण्णो । पुणो वि तेणेव विजाहरभाउणा तह चेव सह कणगमतीए अवहरिओ । गयणयले णेऊण पुणो वि पक्खित्तो समुदे। कणगमती “य तत्थेव अण्णपासम्मि । समुत्तिण्णागि य दो वि विहिणिओएण पुणो वितन्येव मिलियाणि । भणियं कणगमतीए-अजउच ! किमेयं ?। मए भणियं-सुंदरि ! विहिविलसियं । तीए भणियं-"अज्जउत्त ! मा एवं भणसु, जओ
देव्वस्स मत्थए पाडिऊग सब् सहन्ति कोपुरिसा । देव्यो वि ताण संकइ जाणं तेओ परिप्फुरइ ।। २४ ॥ ता मा मुयसु महायस ! उच्छाहं भुगनिम्गपपया(? व !)। मज्झत्यो तं जाव ताव सत्तू परिप्फुरइ ।। २५ ॥
१ 'कुमारो जे । २ कह सू । ३ कहं जे । ४ इह जे । ५ एगागिणा जे । ६ य मए सू । ७ पलोइओ य मए ति.पण दिण मयरहरतीगए, जो जे । ८ बुंध सू । ९ तयामि जे । १. 'दा एसा सू।" पासाइयं सू। १२ 'हिं असूर्हि अस्सुबिदहिरोइजे। १३ व्यती जे । १४ कराबिया स्। १५ पोराणयक जे । १६ सुष्णरण्णाई जे। १७ कुलवति स । १८ विजे। १९ कावुरिसा जे। २. देवो जे । २१ इय जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org