________________
११८
उप्पन्नमहापुरिसचरियं । माला १। तीए भणियं-अइउज्जुयाओ! सुणह
णिज्जियतियससमूह रूवं सच्चवह, किं मुणोहेणं ? । सव्वंगसुरहिणो मरुवयस्स किं कुमुमणियरेणं ॥२॥ __ तओ वत्तो विच्छड्डेणं विवाहो । णीया य सणयरं । कणगमतीए को आवासो । ठिया णिययावासे । पच्चूसे' समागओ अहं तीए भवणं । दिण्णासणो य उवविट्ठो । उवविठ्ठा य सा मह समीवे । पढियं च तीए पण्डत्तरं, तं जहा
हरिदइयणेउरं बीयपुच्छियं साँमिणीं कह कहेइ । तह इसुणो णियरक्खं, साली भण केरिसी वीणा ॥३॥ मए लहिऊण मणियं-सरवई। पुणौ मए पढियंकिं कारणं तणाणं ? १, को सद्दो होइ भूसणथम्मि ? २। मोतुं सदोसमिदं किं तुह वयणस्स सारिच्छं ? ३॥४॥ तीए लहिऊण भणियं-कमलं। तओ अहं णिग्गओ, गओ णिययमावासं । बीयदियहे समागओ । पुणो वि तीए पढियं पण्डत्तरंसमयं भवणं भण केरिसं ? १, च जुबईण केरिसं नटं ?२ । रमणीण संयायइ केरिसं च चित्तं सकामाणं ? ३ ॥५॥ मए लहिऊण भणियं-साहि लासं । पुणो भए पढियंभण जलयरं सविण्हुं १, किं सहयरं च होइ भुवणम्मि १२ । भण केरिसो वसंतो वियसियसहयास्कमलबणे १३॥६॥ तीए लहिऊण भणियं-मेयरंदामोयर मणीओ। तो अहं गयो । पुणो अण्णदिवसे बिंदुमतीहिं खेल्लियं ।
तओ बिंदुमती लिहिया, तं जहा-दे।.७ ढ धाः। 3.8.७ध ढ.७... ७. .... ई (? : : ° : ० ० ० ० ० ०
० ० ०० लि ग ने..ि०ि)॥
सा वि लिहियाणंतरमेव जाणिय त्तिदेवस्स मत्थए पाडिऊण सव्वं सहति कापुरिसा । देवो वि ताण संकइ जाणं तेओ परिष्फुरइ ॥७॥
पुणो पासएहिं, पुणो चउरंगपिडएहिं । एवं च जति दियहा, सरइ संसारो । ण य तीए अमिप्यारो पज्जइ ति।
तओ मए चिंतियं-केण उण उवाएण इमीए अभिप्पाओ णज्जिही ? । एवं चिंतावरो रयणीए मुत्तो । दिवो य रयणीए चरिमजामम्मि अविणो जहा-"गहियकुसुममाला एगा इत्थिया मह समीवे आगया। तीए आगंतूण भणियं जहागिण्ह एयं कुसुममालं, बहूणि दिवसाणि तुह इमीए संकप्पियाए" ति । तओ अहं कुसुममालं गेण्हंतो चेव विउद्धो । कयं मए उचियकरणिजं । उवविठ्ठो अस्थाइयामंडवे । चिंतियं च मए-संपण्णं समीहियं ति।
ताव य पडिहारेण जाणावियं जहा-देव ! एगो परिवायगो दौरे चिट्ठति, भणइ य 'अहं भइरवायरिएण पेसिओ रायपुत्तस्स दसणणिमित्त' ति । एवमायण्णिऊण भणियं मए-लहुं पवसय । तो पडिहारेण पेसिओ। दिहो य सो मए दीहचिविडणासो ईसीसिरत्तवट्टलोयणो थूलतिकोणुत्तिमंगो समुण्णयदीहदसणो लंबोयरो दीहसण्हजंघो सिराउलसंवलियसव्यावयवो । पणमिओ य सो मए । दाऊण आसीसं उपविट्ठो"णियए कहासणे । भणियं च तेण-रौयउत्त ! भइरवायरिएण अहं पेसिओ तुम्ह समीवं। [मए भणियं-] कहिं पुण भगवन्तो चिट्ठन्ति ? । तेण भणियं-णयरस्स बाहिरियाए । मए भणियं-अम्हं ते दूरत्था वि हु गुरवो, ता सोहणं भयवंतेहिं अद्वियं जमिहागय त्ति, वह तुम्भे", सुए दच्छामि । त्ति भणिऊग विसज्जिओ परिवायओ, गओ य। ..
१ °से आगओ तीए जे । २ पीय' सू । ३ सामिणी का कहेह सू । ४ कहइ पुणो नियरक्खं जे । ५ भत्र चतुर्थपादस्थप्रश्नोत्तरं 'स्वरक्ती' इत्येतद्विहाय नोपलक्षितोऽर्थोऽस्याः प्रहेलिकायाः । ६ प्रथमप्रश्नोत्तरम् -'कम्' पानीयम्, द्वितीयप्रश्नोत्तरम्-'अलं' भूषणार्थे, तृतीयप्रश्नोत्तर 'कमल' पङ्कजम् । ७ सयातयि सू। ८. प्रथमप्रश्नोत्तरम् -'साऽहि' सर्पयुक्तम्. द्वितीयप्रश्नोत्तरम्-'सलास्य' वाद्य-नृत्य-गीतादियुक्तम्, तृतीयप्रश्नोतरम् -'साभिला' अभिलाषसहितम् । ९ प्रथमप्रश्नोत्तरम्-'मकर-दामोदर ' सदोविशेषः-हरिः(१), द्वितीमप्रश्नोत्तरम्-'मणयः' रत्नानि, तृतीयप्रश्नोत्तरम्"मकरन्दाऽऽमोदरमणीयः' पुष्पस्ससुगन्धिसुन्दरः । १० हस्तद्रयान्तर्मतः पाठः पुस्तके नास्ति । ११ सुमिणे जे । १२ बारे जे । १३ एयमा जे । १४ पवेससि । तं सू। १५ हो चलणतिए क जे । १६ रायपुत्त जे । १४ मे, महमागन्छाम्ने । ति मणि जे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org