________________
[ १९ विमलसामिचरियं ]
:÷×:÷
एवं च वासुपुज्जतित्ययरकाले दुविट्ठू अद्धचक्कवट्टी सत्तरिधणुप्पमाणों चउहत्तरिवरिसलक्खाउयमणुवालिऊण
मओ ।
इओ य वासुपूज्जाओ तीसाए सागरोवमाणं समइकन्ताए विमलाहिहाणो तित्थ्यरो सट्टिणि ऊसुओ कणासरिसलक्खाओ समुप्पण्णो त्ति । कहं ? भण्णइ
परहियकज्जेकरया चिंतामणि - कप्पपायवन्भहिया । उप्पज्जंति पयाणं पुण्णेहिं जए महापुरिसा ॥ १ ॥
अस्थि इव जंबुद्दीवे दीवे भारहे वासे कंपिल्लं णामे गयरं संपुष्णं घणरिद्धीए । जत्य य पुरिसक्न्गो सुरुको गुणवंत य, विणय लज्जाघणो महिलायणो । सव्वगुणगणोववेयं णयरं ।
अह तत्थ णवर दोसो जं मणिमयभित्तिकिरणपडहस्थे । कुहणीमुहे ससंको संचरइ विलासिणीसत्यो ॥ २ ॥
तत्थ य राया कयवम्मो सुकयकम्मपरिणामो व्वमुत्तिमन्तो परिवसइ । तस्से सामा णाम महादेवी । तीए सह विसयहमणुहवन्तस्स [तस्स] अइक्कन्तो कोइ कालो ।
अण्णयैा वइसाहसुद्धबारसीए सहस्सारकप्पाओ चुओ सामाए उवलद्धचोदसमहासुमिणाए गन्भे समुप्पण्णो ति । पुणो अकं णत्र मासेसु साइरेगेसु माहस्स सुद्धतइयाए उत्तरमद्दवयासु जाओ । तहेव कओ जम्माहिसे सुरिंदेणं । पइद्वावियं च से गामं जैहत्थं विमलो ति । गाणतियसमेओ संवड्ढिओ ।
कयदारपरिग्गहो य कुमारभावमणुवालिऊण पच्छा पुहइलच्छि माणिऊण लोयन्तियपडिबोहिओ माहस्स सुद्धतेरसीए णिक्खतो । अणुपालिऊण छउमत्थपरियागं जंबुरुक्खस्स छायाए खरगसेढीए कमेणं खवियघणघाइचउको केवलं संपत्तो । विरइयं देवेहिं समोसरणं । पव्वाविया भगत्रया गणहरा | मिलिया य परिसा । साहइ धम्मं सोग्गइणिघणं ति । तत्थ य ससुरासुरगर- तिरियपरिसमज्झयारम्मि भणियं भगवया जेहा
सम्मर्द्दसणसुद्धं णाणं चरियं च तिष्णि एयाई । मिलियाई मोक्खमग्गो, ण अण्णा एस परमत्थो || ३ | एयाणमुत्तरोत्तरलाभे पुव्वस्स णिच्छिओ लाभो । भयणिज्जो होइ फुडं ति पुव्वलाभे अं इयरस्स ॥ ४ ॥ जीवस्स कम्मपरिणइव सेण सयमेव अह सुणंतस्स । होइ सिग्गाऽहिगमा दुविहा सम्मत्तपडिवत्ती ॥ ५ ॥ सम्मत्तस्स सरूत्रं जीवादिपयत्थतत्तसद्दहणं । जीवादओ पयत्था परमत्था सत्त मोक्खंता ॥ ६ ॥ सागारो अणगारो उवओगो चेयणाए वावारो । तल्लक्खणा य जीवा तव्वित्ररीया अजीवा उ ॥ ७ ॥ वारूवित्तणओ ते दुविहा, तत्थऽरूविणो भणिया । धम्माऽधम्माऽऽगासा अ, रूविणो पोम्गला होन्ति ॥ ८ ॥ कम्मस्स पवेसो आसवो त्ति, तस्सेव संवरो रोहो । होइ कसायनिमित्ता जी ठिइ सा कम्मुणो बंधो ॥ ९ ॥ णिज्जरणं पुण तसा कम्माणं साडणं विणिद्दिहं । णाणावरणादीणं कम्माणं जो खओ मोक्खो ॥ १० ॥ गाणं पंचपयारं मइणाणं तत्थ आइमं भणियं । तं इंदिय-गोइंदियमेषणं छन्विहं होइ ॥ ११ ॥
१ म पुरं स जे २ सय सम्मा णा सू । ३ या वैसाह सू । ४ सम्माए सु जे । ५ जहट्टिय विसू । ६ णाणाइसयस सू । ७ "मिवालिऊण लो । ८ वं च भजे । ९ 'जहा' इति सुपुस्तके नास्ति । १ याणि । ११ न जे १२ जाकी साजे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org