________________
११४
उप्पन्न महापुरिसचरिवं ।
काळे वणियस्स गेहं । ताव य तस्य चेव छस्स पारणए साहू मल-जल्लाचिलदेहो सेयसलिलसित्तगतो भिक्खं पविट्टो । दट्ट्ण य ते वाणियगेण अन्भुडिओ, पडिलाहिओ गओ य । एत्थंतरम्मि भगियं तर अहो ! कट्टमण्णानं, जेण तुम्हारिसा विवेणो ज्यंति, जओ किमणेणं सुद्दजाइणा सोयवज्जिएणं लोगोयारबाहिरेणं ? ति । वणिरण मणियं - भट्ट !
म्हाणमेया चिंताए १, घरमागयस्स अवस्सं दायव्वं ति । तए भणियं दिज्जउ दाणं, किंतु णिप्फैलं ति । वणिएण भट्ट ! मा एवं मण, जओ एसो बम्भयारित्तणेणं सया सुई, बम्भं धरेन्तो बम्भणो, सव्वसत्ताणुग्गहपरायणो कुक्खीसंबलो णिम्ममत्तो चतपुत्त-कलत्तबंधणो । एयं सुणिऊण भणियं तए - किमणेण वेयविहाणुद्वाणवज्जिएणं ? ति । after भणियं तुमं जाणसि त्ति । तओ तुमए बद्धं अवोहिबीयं कम्मं । तहाविहजीवघायणपरायणेहिं जण्णाइकम्माणुकाऊ पंचिंदियादीण जीवाण वहाइयं, तणिमित्तं च बंधिऊण णरयवेयणिज्जं कम्मं, कालं काऊण उववष्णो रयणप्पभाए समहियसागरोवमाऊ णारगो त्ति । तत्थ य
हण छिंद भिंद भंजसु फालसु मज्झेण खित्रम् कुंभीए । पुव्त्रकयकम्मकुविएहिं णरयपालेहिं विविओ ।। ७२ ।। दो दीणायारो परव्वसो पुव्वकम्मदोसेण । चिरमणुभविऊण तर्हि वियणं हरिणो समुप्पण्णो ॥ ७३ ॥ तत्थ विछुहा पिवासा-सीयाऽऽयववियणतावियसरीरो । दट्ठूण मुर्गि अडवीए कम्मविवरेण उवसंतो ॥ ७४ ॥ ततो वि मरिण अणसणविहिणा इहई समुप्पण्णो । इहं पि-
तकम्मसेसयाए ण होति तुह परिणयाई वि सुहाई । एहि कुणसु महायस ! धम्मं सोक्खाण बीयं ति ।। ७५ ।। एवमायण्णिऊण मए भणियं एवं कीरउ ति । साहिओ य तस्स संबंधी वइयरो परिसाए भगवया । साहियं च सुणिऊण तओ मए सेद्धिं संबुद्धा बहवे पाणिणो, संबुज्झिऊण पव्वइया य ।
एयं मज्झ वेरग्गकारणं जं तुम्हेहिं पुच्छियं । बलएव वासुदेवेहिं भणियं - भयवं ! सोहणं वेरग्गकारणं ति, एरिसो" वेव एस असारो संसारो, एत्थ य अण्णाणदोसेण परिकिलिस्सन्ति पाणिणो, मुणंति परमत्थं, ण पेच्छन्ति आवई, ण जाणंति सोग्गइमग्गं, ण गेण्डंति कल्लाणपरंपराकारेण अणवज्जं पि जिणदेसियं धम्मं ति । तओ एवं भणिऊण बलएवेण दुविडुभाउणा गहियाई जहासतिं बयाई । पालिओ जिणएसिओ धम्मो । कया तित्थस्स उन्भावणा । सुहपरिणामपरिणओ अच्छिऊण किंचि कालं गिहवासे पञ्चइओ तस्सेव धम्मायरियस्स सगासे । तव संजमरओ विहरिऊण भरहखेत्तं, खवगसेडिविहाणेण उप्पाडिऊण केवलं, सेलेसिविहाणेण य णिरंभिऊण जोगे सिद्धो बल एवो ।
दुविट्ठू वि महाबल-परकमगन्त्रिओ सद्धम्मपरम्मुदो णिद्दओ गिरणुकंपो वावाइऊण तारयाहिहाणं पडिवासुदेवं तप्पेसियहत्थगयचक्केणं, भरहद्धं भुंजिऊण, भोगासत्तमणो सव्वा सुहपरिणामरहिओ कालं काऊण णरए उबवण्णोति ॥
इति महापुरिसचरिए दुविट्टु [वासुदेव - विजयबलदेवाण] चरियं सम्मत्तं ॥ १७-१८ ॥
इं
१ याचार जे । २ भ । किं जे । ३ फलन्ति सू । भद्द! मा जे । ५ । ७ इदं पि १८ एयमा जे ९ ऋद्धि बहने संबुझिऊण पव्वइया । ए जे १२ ण बुज्झति जे । १३
णं जिण सू । १४ बलदेवो थे ।
Jain Education International
For Private & Personal Use Only
परेहि जे । ६ वि य मरिजणं अणखणविहिनेह१० तुम्मेहिं जे । ११ सो एस संसा सू |
www.jainelibrary.org