________________
१४-१५ तिविद्धवासुदेव - अयलबलदेवाण चरियं ।
१०३
णाव ओवियं दाहिणद्धं भरहखेत्तस्स । समुप्पण्णाणि सत्त रयणाणि । परिग्गहिया बत्तीसं सहस्सा जुवतीणं । जाओ य सोलससहस्साणं महाणरवईणं रायाहिराओ । समुप्पण्णा महाणिहिणो । समुक्खिविऊण य वामझुरणं धरिया कोडिसिला । जाओ महाराओ पणयासेसणराहिवो त्तिं ।
एवं च सरन्ते संसारे, समुप्पज्जन्तेसु विविहभोएसु, अयलस्स विभावेन्तस्स सेज्जंस तित्थयरवयणं, समागओ धम्मघोसायरिओ, तस्स समीवे पडिवण्णं समणत्तणं, खविऊण कम्मसेसं जाया सिद्धिगइति ।
वासुदेवस्स वि भोए भुंजन्तस्स अइकंतो को इ कालो । तस्स य अतिबल - परक्कमत्तणओ अत्रमण्णियसेससप्पुरिसस्स अकूर साणो गलियं सम्मत्तरयणं । अइकसायुकडयाए य तेण बद्धं अप्पाणे णरए आउयं ति । पालिऊण 'चुलसीतिवरिससयसहस्साइं सव्त्राउयं कालमासे कालं काऊ उण्णो अहे सत्तमाए अवइाणे णरए तेत्तीससागरोमणारगोति । अओ उत्तरं वैद्धमाणतित्थयरचरियाहिगारे कहिस्सामो
॥
st महापुरिसचरिए तिविट्ठचरियं पढमवासुदेवस्स [अयलबलदेवस्स य] चरियं सैमसं ति ॥ १४-१५ ॥
१ जायो सो सू । २ माssऊ जे । ३ वड्ढमाण जे । ४ ति ॥ तिविट्टु सू । ५ सम्म सु ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org