________________
चउप्पन्नमहापुरिसचरियं । एयं तुइ कहियं जं तए सीहचरियं पुच्छियं ति । तुमं च कुमारस्स अञ्चंतसिणेहाणुगओ। इमो कुमारो इमीए ओसप्पिणीए चरमतित्थयरो वद्धमाणाहिहाणो भविस्सइ त्ति । तुमं पि इमस्स चे पढमगणहरो गोयमाहिहाणो भविस्ससि त्ति । ता एस कुमारो तए अचन्तमणुवत्तियन्यो । अइबल-परकमो य एसो, णेयस्स अण्णपुरिसासंका कायव्य त्ति ।
तओ वंदिऊण अणगारं गओ णिययमावासं सारही । दिट्ठो कुमारो । उवविट्ठो तस्स चलणन्तिए । ठिओ किंचि कालं । ताव य समागंतूण पडिहारेण णिवेइयं जहा-देव ! महारायसयासाओ समागओ लेहारिओ दुवारे चिट्ठइ त्ति । तमायण्णिऊण भणियं कुमारेण-तुरियं पवेसेह । आएसागंतरमेव पवेसिओ पडिहारेणं । खित्तो लेहवाइएग लेहो । वाइओ जहा-लेहदसणाणंतरमेवाविलम्बियं आगंतव्यं कुमारेण । कुमारेण य तयणंतरमेव दिगं पयाणयं । पत्तो पोयणपुरं । दिट्टो ताओ। पायवडणुटिओ य आलिंगिऊण पिउणा अणुसासिओ जहा-पुत्त ! तुम्हारिसाणं पयाण पुण्णेहिं उप्पजमाणाणं णिमित्तमेत्तं जणणि-जणया, तुमए णाहेण सगाहा पुहती, ता ण जुत्तं तुह सयलसंसाराधारभूतस्स एवं ववहरिलं, जओ तुम्हायत्तं मह रज्जं कोससंचओ जीवियं च, एवं च ण तए पुणो वि सीहवइयरसरिसमणुचिट्ठियव्यं ।। ___ इओ य आसग्गीवो णाम णराहिवो महाबल-परक्कमो सयलणराहिवचूडामणिभूओ । सव्वे रायाणो तस्स णिदेसबत्तिणो भयभीया चिट्ठति । तेण य 'मच्चू भयाण भयं' ति कलिऊण पुच्छिओ अविसंवादी णेमित्तिओ जहा-कओ सयासाओ मह मरणभयं ? ति । तेण वि य सम्म णिमित्तबलेणमवलोइऊण साहियं जहा-जो महाबल-परकम सोहं घाइस्सइ त्ति, तुह यं च विद्धंसइस्सइ तस्स तए आसंकियध्वं । ति भणिए मित्तिएणं राया सीहं चारिएहिं गवेसावेइ, जाव णिसुओ जहा-बावाइओ पयावइसएणं बाहाहिं चेव पहरणवियलेणं ति ।
तओ राइणा भउबिग्गेणं संपहारिऊण पेसिओ पयावइसमीवं दूओ जहा-तुमं परिणयवओ, ता णियपुत्ते महाऽऽएससंपाडणणिमित्तं सिग्यं पट्टवसु । गओ अणवरयपयाणएहिं दूओ । संपत्तो पोयणपुरं । गओ रायदुवारं। जाणावियं च पडिहारेण राइणो पेक्खणयमुहमणुहवन्तस्स जहा-देव ! आँसग्गीवसंतिओ दूओ समागओ, किं कीरउ ? ति देवो पमाणं । तओ राइणा पवड्ढमाणरसाइसए कोऊहलाउले कुमारपमुहे रंगयणे उवसंघरावियं पेक्खणयं । णिग्गओ रंगभूमीओ राया। उवविठ्ठो अत्थाइयामंडवं । पवेसिओ दूओ, पडिओ पाएमु, उपविट्ठो जहारिहे आसणे। राइणो वयणेणे उप्पियं जहोचियं पाहुडं । मुहुत्तमच्छिऊण य पुच्छिओ राइणा महारायस्स सरीरकुसलं ति। तेग वि 'कुसलं' ति भणिऊण साहिओ महारायसंदेसओ। पडिच्छिओ सिरेण य पयावइणा । चिंतियं च हियएणं-महाबलो अस्सग्गीवो दुराराहो तिक्खडंडो य, अदिट्ठभया मह पुत्ता, विसेसेगं तिविठु ति, ता ण याणामि किमेत्थ पत्तयालं ?। ति चिंतिऊणमावास पेसिओ दओ। कयमचियकरगिज। ___ इओ पेक्खगयभंगवइयराकुलियहियएण तिविठुणा पुच्छिओ परियणो-को उण एसो जस्साऽऽर्गमणेण भग्गं ताएण पेक्खगयं ? । जाणिओ एस वुत्तन्नो गियारियणाओ। चितियं च-कहिं पुण सो वच्चइ पायो ?, अवणेमि तस्स सेवापुच्वं कोउहलं, पच्छा सामिसालस्स। त्ति चितिऊण उवरक्खाविओ, जा महया पबंधेग सम्मागिऊण पयावइणा विसज्जिओ गिग्गओ जयराओ। साहियं कुमारस्स। कुमारेणावि जियपुरिसेहिं विद्धंसाविओ, ओहयविहओ कओ। गहियसवसारो सीसदेसे य दिण्गपायप्पहारो गुरुवेयगाऊरियसरीरो मुक्को पुरिसेहिं । पयावइणा वि णाऊण पुणो विणीओ सकीयं पट्टणं, पूइओ सकारिओ य । पयावइणा भणियं च-ण तए महारायस्स साहियव्वं । तेणावि पडिवणं। पुणरवि पेसिओ। - इओ य पुचगएहिं तप्पुरिसेहिं साहियं महारायस्स जहा-देव! तुम्ह संतिओ दूओ पयावइपुत्तेण अचंतं कयत्थिओ त्ति, संपयं देवो पमाणं । तओ कुविओ अस्सग्गीवो। खुहिया सहा गज्जिउमाढत्ता, कई ?
उब्भडभिउडिभयंकरणिडालबदं तु जललवाइण्णं । फुसिऊण को इ परिमलइ करजुयं रोसफुरियऽच्छो ॥ २७ ॥ णिद्दयसंदट्ठाधररोसवसारज्जमाणगंडयलं । वयणं खरदिणयरमंडलं व कस्सइ दुरालोयं ॥ २८ ॥
व गण सू । २ स्सइ ति सू, स्सति त्ति जे। ३ लेहाणतर सू। ४ भस्सग्गीव जे । ५ ण अप्पियं जे । 'गमणे भसू । ७ तस्सासेवा जे । ८ व य म जे । ९ रो। पा सू । १० तेण वि जे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org