________________
[ ११ पुष्पदंतसामिचरियं ]
तओ चंदप्पभाओ सागरोवमकोडीणं णउईए समइक्कन्तार धणुसयमुच्चत्तेणमुव्विद्धो पुष्पदंतो समुप्पण्णो । कहं ? भण्णइ
ते के वि जए जायन्ति पुच्चपुण्णाणुहावगुणकलिया । जाणुप्पत्तीए इमो सुणिव्वुओ होइ जियलोओ ॥१॥
अत्थि इहेव भारहे वासे कायंदी णाम णयरी अञ्चतं मणभिरामा । तत्थ य सुग्गीवो णाम णराहियो । तस्स य अचंतसुंदरी रामा महादेवी । तीए य सह विसयमुहमणुहवन्तस्स अइकंतो कोइ कालो ।
अण्णया य उवढिए बालवसन्ते उम्मिल्लमाणासु सहयारमंजरीसु फग्गुणबहुलणवमीए रामा मुहपमुत्ता रयणीए चरिमजामम्मि चोद्दस महामुमिणे पासिऊण विउद्धा समाणी साहेइ जहाविहि दइयस्स । तेण वि आसासिया पुत्तजम्मऽम्भुदएणं । तीए चेव रयणीए वेजयन्तविमाणाओ चुओ रामाए कुच्छीए समुभूओ । जाओ य मन्गसिरबहुलपंचमीए मूलणक्खत्तेणं । पइटावियं च से णामं पुप्फदंतो त्ति । वढिओ सह कलाहि ।।
कमेणं पण्णासं पुव्वसहस्सा कुमारभावमणुवालिऊण, तावइया चेव रज्जं भोत्तूण अट्ठावीसं च पुव्वंगाई, लोयंतियपडिवोहिओ पइण्णामंदरमारूढो । चत्तारि य मासे छउमत्थपरियायमणुवालिऊण कत्तियमुद्धतइयाए मूलगए ससहरे केवलबरणाणमणुपचो त्ति । पन्याविया य एक्कासीति गगहरा भगवया। विरइयं देवेहिं समोसरणं । पत्थुया धम्मकहा। बुझंति पाणिणो। तओ एएणं चेव कमेणं विहरिऊण पुवाणं दुवे लक्खा भरहखेत्तं, संबोहिऊण भवियकमलायरे सम्मेयगिरिसिहरे भद्दवयसुद्धणवमीए मिगसिरणक्खत्ते सिद्धिमणुपत्तो ति ॥
इति महापुरिसचरिए णवमतित्ययरस्स पुष्फदन्तस्स चरियं सम्मत्तं ॥
॥ महापुरिसा ११ ॥
१ई च, लाजे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org