SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ मसलटकतं श्रीहरिभद्रसूरिसूत्रितया वृत्त्या समलङ्कृतं २४ [ सू. १९-२४ गा. ४५-५० यायात् “से तं" तदेतत् पुरतोऽन्तगतम् । अयमत्र भावार्थ:-स हि गच्छन् उल्कादिभ्यः सकाशात् पुरत एवं पश्यति, नान्यत्र, एवं यतोऽवधिज्ञानाद् विविधक्षयोपशमनिमित्तत्वाद् देशपुरत एव पश्यति, नान्यत्र, तत् पुरतोऽन्तगतमभिधीयते इत्येतावतांऽशेन दृष्टान्त इत्येवं सर्वत्र योज्यम् १ ॥ १९. से किं तं मग्गओ अंतगयं ? मग्गओ अंतगयं से जहाणामए केइ पुरिसे 5 उकं वा चुडलियं वा अलायं वा मणिं वा जोई वा पईवं वा मग्गओ काउं अणुकड्डेमाणे अणुकड्डेमाणे गच्छेज्जा । से तं मग्गओ अंतगयं २ । २०. से किं तं पासओ अंतगयं ? पासओ अंतगयं से जहाणामए केइ पुरिसे उकं वा चुडलियं वा अलायं वा मणिं वा जोइं वा पईवं वा पासओ काउं परिकड्डेमाणे परिकड्ढमाणे गच्छेज्जा । से तं पासओ अंतगयं ३ । से तं अंतगयं । 10 १९-२०. से किं तमित्यादि निगदसिद्धम् । नवरं "अणुकड्ढेमाणे अणुकड्ढेमाणे" त्ति अनुकर्षन् अनुकर्षन् २। एवं “परिकड्ढेमाणे परिकड्ढेमाणे" त्ति परिकर्षन् परिकर्षन् ३॥ २१. से किं तं मझगयं ? से जहानामए केइ पुरिसे उकं वा चुडलियं वा अलायं वा मणि वा जोइं वा पईवं वा मत्थए काउं गच्छेज्जा । से तं मज्झगयं । २१. अथ किं तन्मध्यगतमित्यादि निगदसि द्वमेव । नवरं 'मस्तके' शिरसि कृखा गच्छेत् तदेतन्मध्यगत15 मिति । एतदुक्तं भवति-स तेन मस्तकस्थेन सर्वत्र तत्प्रकाशितमर्थ पश्यति, परमेवं यतोऽवधिज्ञानात् तदुद्योतिताविगमस्तन्मध्यगतमित्येतावतांऽशेन दृष्टान्त इति । इह व्याख्यानार्थ सम्यगनवगच्छन्नाह चोदकः २२. अंतगयस्स मज्झगयस्स य को पइविसेसो ? पुरओ अंतगएणं ओहिनाणेणं पुरओ चेव संखेज्जाणि वा असंखेज्जाणिवा जोयणाणि जाणइ पासइ, मग्गओ अंतगएणं ओहिनाणेणं मग्गओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाणि जाणइ पासइ, 20 पासओ अंतगएणं ओहिणाणेणं पासओ चेव संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ, मज्झगएणं ओहिणाणेणं सबओ समंता संखेज्जाणि वा असंखेज्जाणि वा जोयणाई जाणइ पासइ । से तं आणुगामियं ओहिणाणं । २२. अंतगतस्स य इत्यादि सूत्रसिद्धं यावत् “मज्झगतेण"मित्यादि। मध्यगतेनावधिज्ञानेन 'सर्वतः' सर्वासु दिग्विदिक्षु 'समन्तात्' सर्वैरात्मप्रदेशैविशुद्धफड्डकै; सङ्ख्येयानि वा असङ्ख्येयानि वा योजनानि जानाति 25 पश्यति । अथवा 'स मन्ता' अवधिज्ञान्येव गृह्यते, सङ्ख्येयानि चेत्यत्र सङ्ख्यायन्त इति सङ्खयेयानि-एकादीनि शीर्षप्रहेलिकापर्यन्तानि गृह्यन्ते, तत ऊर्ध्वमसङ्ख्येयानि, तदेतदानुगामुकमवधिज्ञानमिति १॥ २३. से कि तं अणाणुगामियं ओहिणाणं ? अणाणुगामियं ओहिणाणं से जहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy