SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ श्री-चन्द्रकीर्तिसूरिविनिर्मितं [ पृष्ठ ७३] पं. ४. समाणे इति सन् । पं. ७. अंतद्धिए इति आकाशस्थ इत्यर्थः । पं. ११. सिंगनाइयमिति सङ्घकार्यम् । पं. २७. वृष्णिदशा इति अवस्थाः । [ पृष्ठ ७४] पं. २०. तच्छिष्यभाव इति शासनप्रणेतृतीर्थकरः । [ पृष्ठ ७५] पं. १७. इह चेति अथवा आचारगोचरविनयेत्यादौ ।। [पृष्ठ ७६] पं. ९. प्रतिपत्तय इति मतान्तराणि। पं. १४. महापरिन्नोवहाणसुयं इति पढमो सुयक्खंधः (धो)। 10 पं. २९. सपंचचूलो इति द्वितीयश्रुतस्कन्धे पञ्च चूडाः । पं. ३०. आयारग्ग इति चूलादिकम् । [पृष्ठ ७७] पं. ८. निकाचिता इति प्रतिष्ठिताः। पं. २८. रूढ्या उच्यते इति द्वितीयमेवाङ्गम् । पं. २९. व्यूहमिति तिरस्कारम् । [ पृष्ठ ७८] ___पं. ५. ईश्वरकारिण(कारणिन) इति “अज्ञो जन्तुरनीशः स्यादात्मनः सुख-दुःखयोः । ईश्वरप्रेरितो गच्छेत् श्वभ्रं वा स्वर्गमेव वा ॥१॥"। पं. १०. पूर्ववदिति व्यूहं कृत्वा निवार्थ। पं. २६. उत्पत्तेरिति अग्रेतनानां त्रिविकल्पानामसम्भवात् । पं. २७. सत्त्वमिति जीवः सन् , ततः किम् ? इति विकल्पाः कार्याः। पं. ३२. अवमः लघुभ्राता । [पृष्ठ ८१] पं. १९. ते दट्ठव्वा इति अर्थाधिकारसमूहात्मकान्येवाध्ययनानि दश वर्गा द्रष्टव्याः । पं. २४. एवं ठिए इति 20 प्रथमश्रुतस्कन्धवक्तव्यतायां भणितायाम् । . पं. २८. अति(इ)गा इति अतिगच्छन्तीति । [ पृष्ठ ८४] पं. १६. साह(धे)ति इति शुभा-ऽशुभम् । [पृष्ठ ८५] पं. १७. इदं प्राय इति प्रायोग्रहणेन प्रथमानुयोगमात्रस्यास्तित्वं तत्काले सूचयति । [पृष्ठ ८७] पं. ६. चिंताए वि इति चिन्तायामपि । । [पृष्ठ ८९] पं. १६. छंदकिरिया इति छन्दः-शार्दूलादि करोति । [पृष्ठ ९०] 30 पं. १५. पउप्पए पच्छोपके । सगरमुयाण इति पर्यन्ते, यतः सगरस्य जितशत्रुः भ्रातृजः । ॥ इति नन्दीविषमपदपर्यायाः समर्थिताः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001441
Book TitleNandisutram
Original Sutra AuthorDevvachak
AuthorPunyavijay, Vasudev S Agarwal, Dalsukh Malvania
PublisherPrakrit Text Society Ahmedabad
Publication Year1966
Total Pages248
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, Metaphysics, & agam_nandisutra
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy